228 अन्योन्यानुरागो यथा तत्रैव—

यान्त्या मुहुर्वलितकंधरमाननं त- दावृत्तवृन्तशतपत्रनिमं वहन्त्या ।
दिग्धोऽमृतेन च विषेण च पक्ष्मलाक्ष्या गाढं निखात इव मे हृदये कटाक्षः ॥1088

मधुराङ्गविचेष्टितं यथा तत्रैव—

स्तिमितविकसितानामुल्लसद्भ्रूलतानां मसृणमुकुलितानां प्रान्तविस्तारभाजाम् ।
प्रतिनयननिपाते किंचिदाकुञ्चितानां विविधमहमभूवं पात्रमालोकितानाम् ॥1089

ये सत्त्वज्ञाः स्थायिन एव चाष्टौ त्रिंशत्त्रयो ये व्यभिचारिणश्च ।
एकोनपञ्चाशदमुं1090 च भावा युक्त्या निबद्धाः परिपोषयन्ति ।
आलस्यमौग्र्यं मरणं जुगुप्सा तस्याश्रयाद्वैतविरुद्धमिष्टम् ॥ ४९ ॥

त्रयस्त्रिंशद् व्यभिचारिणश्चाष्टौ स्थायिनोऽष्टौ सात्त्विकाश्चेत्येकोनपञ्चाशद् भावा युक्त्या अङ्गत्वेनोपनिबध्यमानाः शृङ्गारं संपादयन्ति । आलस्यौग्र्यजुगुप्सामरणादीन्येकालम्बनविभावाश्रयत्वेन साक्षादुपनिबध्यमानानि विरुध्यन्ते । प्रकारान्तरेण चाविरोधः प्राक् प्रतिपादित एव ।

एकालम्बनविभावाश्रयत्वेनेति । एतानि आलस्यादीनि तावदेकालम्बनविभावाश्रयत्वेनोपनिबध्यमानानि विरुध्यन्ते । तथात्वेऽपि साक्षादुपनिबध्यमानानि विरुध्यन्ते । तेन भिन्नालम्बनाश्रयत्वेनोपनिबन्धनीयानि । एकालम्बनाश्रयत्वेऽपि व्यवधानेनोपनिबन्धनीयानीत्यर्थः ।

  1. मालती॰ १।३२
  2. मालती॰ १।३०
  3. N.S.P. amī hi bhāvāḥ.