दशावस्थः स तत्रादावभिलाषोऽथ चिन्तनम् ॥ ५१ ॥
स्मृतिर्गुणकथोद्वेगप्रलापोन्मादसंज्वराः ।
जडता मरणं चेति दुरवस्थं यथोत्तरम् ॥ ५२ ॥
अभिलाषः स्पृहा तत्र कान्ते सर्वाङ्गसुन्दरे ।
दृष्टे श्रुते वा तत्रापि विस्मयानन्दसाध्वसाः1095 ॥ ५३ ॥
साक्षात् प्रतिकृतिस्वप्नच्छायामायासु दर्शनम् ।
श्रुतिर्व्याजात् सखीगीतमागधादिगुणस्तुतेः ॥ ५४ ॥

अभिलाषो यथा शाकुन्तेले—

असंशयं क्षत्रपरिग्रहक्षमा यदार्यमस्यामभिलाषि मे मनः ।
सतां हि संदेहपदेषु वस्तुषु प्रमाणमन्तःकरणप्रवृत्तयः ॥1096

विस्मयो यथा—

स्तनावालोक्य तन्वङ्ग्याः शिरः कम्पयते युवा ।
तयोरन्तरनिर्मग्नां दृष्टिमुत्पाटयन्निव ॥

आनन्दो यथा विद्धसालभञ्जिकायाम्— 1097

सुधाबद्धग्रासैरुपवनचकोरैः कवलितां किरन् ज्योत्स्नामच्छां लवलिफलपाकप्रणयिनीम् ।
231
उपप्राकाराग्रं प्रहिणु नयने तर्कय मना- गनाकाशे कोऽयं गलितहरिणः शीतकिरणः ॥1098

साध्वसं यथा कुमारसंभवे— 1099

तं वीक्ष्य वेपथुमती सरसाङ्ग्यष्टिर्निक्षेपणाय पदमुद्धतमुद्वहन्ती ।
मार्गाचलव्यतिकराकुलितेव सिन्धुः शैलाधिराजतनया न ययौ न तस्थौ ॥1100

यथा वा—

व्याहृता प्रतिवचो न संदधे गन्तुमैच्छदवलम्बितांशुका ।
सेवते स्म शयनं पराङ्मुखी सा तथापि रतये पिनाकिनः ॥1101

दशावस्थ इति । ता एवावस्थाः कथयति अभिलाष इत्यादिना । तत्राभिलाषं विवृणोति अभिलाष इति । तत्रापीति । दर्शनश्रवणाभ्यामुत्पन्नेऽप्यभिलाष इत्यर्थः । दर्शनं विवृणोति साक्षादिति । साक्षाद् दर्शनं, प्रतिकृतौ दर्शनं, स्वप्ने दर्शनं, मायादर्शनमिति दर्शनभेदा इत्यर्थः । श्रुतिभेदं व्युत्पादयति श्रुतिरिति । कमपि व्याजमवलम्ब्य कृते सखीगीते मागधादिभिः कृतायां गुणस्तुतौ च श्रुतिर्द्रष्टव्येत्यर्थः । तत्राभिलाषोत्पत्तिमुदाहरति असंशयमिति । विस्मयमुदाहरति स्तनावालोक्येति । आनन्दमुदाहरति उपप्राकाराग्रमिति साध्वसमुदाहरति तं वीक्ष्येति ।

  1. All MSS. read vismayānandasādhvasāḥ. B.M. also gives it in the masculine. But the word sādhvasa is noted in the lexicons only in the neuter gender. It is not clear whether any lexicon notes an alternative masculine form of the word sādhvasa. A.T.A. uses the masculine form while introducing the illustration as sādhvaso yathā, etc. According to Dhanaṃjaya masculine form was also perhaps correct. In the opinion of Bh.Nr. too masculine form was probably correct. In his comments on the Prakrit verses cited under IV.5 (vevai, etc.), the Adyar MS. (Telugu) of the Ṭikā reads atra vepata iti sādhvasa ucyate, giving the word sādhvasa clearly in the masculine. I gave the neuter form there, because of the consideration that the lexicons note it only in the neuter gender. But in the line IV-53 (b) of the DR neuter form is not possible.

  2. १।१९
  3. According to Bh.Nṛ’s pratīka the second half beginning with upaprākārāgram seems to come first and then the first half. But MSS. read also the other way.

  4. १।३१
  5. The verse taṃ vīkṣya, etc. which is also cited by Bh.Nṛ., is missing in A.T.A.

  6. ५ । ८५
  7. कुमार॰ ८ । २