236 1113यथा वा—

इन्दीवरेण नयनं मुखमम्बुजेन कुन्देन दन्तमधरं नवपल्लवेन ।
अङ्गानि चम्पकदलैः स विधाय वेधाः कान्ते कथं रचितवानुपलेन चेतः ॥

नायिकासखीसमावर्जनभेदो यथा ममैव—

कृतेऽप्याज्ञाभङ्गे कथमिव मयातिप्रणयतो1114 धृतासि त्वं हस्ते विसृजसि रुषं सुभ्रु बुहशः ।
प्रकोपः कोऽप्यन्यः पुनरयमसीमाद्य गुणितो वृथा यत्र स्निग्धाः प्रियसहचरीणामपि गिरः ॥

दानं व्याजेन भूषादेर्यथा माघे—

मुहुरुपहसितामिवालिनादैर्वितरसि नः कलिकां किमर्थमेनाम् ।
अधिरजनि गतेन धाम्नि तस्याः शठ कलिरेव महांस्त्वयाद्य दत्तः ॥1115

मुहुरिति । कलिकेत्यत्राल्पार्थे कः । कलिर्विवादः । तथा चाद्य पूर्णः कलिरेव दत्तस्त्वया । किमर्थम् इदानीम् 1116अपूर्णां कलिकां ददासीत्यर्थः ।

पादयोः पतनं नतिर्यथा—

णेउरकोडिविलग्गं चिहुरं दइअस्य पाअपडिअस्स ।
हिअअं 1117पउत्थमाणं उम्मोअं त्ति च्चिअ कहेइ ॥1118

णेउर ।

नूपुरकोटिविलग्नं चिकुरं दयितस्य पादपतितस्य ।
हृदयं प्रोषितमानमुन्मोचयन्त्येव1119 कथयति ॥

उपेक्षा तदवधीरणं यथा—

1120‘उच्यतां स वचनीयमशेषं नेश्वरे परुषता सखि साध्वी ।

  1. yathā vā and the example indīvareṇa, etc. is missing in A.T.A.

  2. A.T.A. gives the above reading. N.S.P. reads mayā te praṇatayo dhṛtāḥ smitvā haste, etc.

  3. ७ । ५५
  4. N.S.P. edition of Śiśupālavadha reads vasatim upagatena (VII. 55) instead of adhirajani gatena. Like Bh.Nṛ., Mallinātha does not seem to explain as apūrṇāṃ kalikām, etc. as he says mahati kalau sthite kiṃ kalyantareṇety arthaḥ. Vallabhadeva seems to explain like Bhaṭṭanṛsiṃha. Perhaps Bh.Nṛ. was earlier than Mallinātha. See the Introduction.

  5. A.T.A. gives this. N.S.P. reads māṇapauttham and the chāyā as mānapadottham unmuktam ity eva kathayati.

  6. गाथा॰ २ । ८८
  7. M.G.T. and Tri.MS. read unmocayanty eva. Gr.MS. looks like unmocayety eva.

  8. A.T.A. gives these lines from the Kirātārjunīya correctly, unlike the N.S.P.