240
चित्रं दुःसहदुःखदायिनि कृतद्वेषापि पुष्पायुधे मुग्धा सा सुभग त्वयि प्रतिकलं प्रेमाणमापुष्यति ॥

मृते त्वन्यत्र पत्रान्यः प्रलपेच्छोक एव सः ।
निराश्रयो न शृङ्गारः प्रत्यापन्ने तु नेतरः ॥ ६७ ॥

यथेन्दुमतीमरणादजस्य करुण एव रघुवंशे । कादम्बर्यां तु प्रथमं करुण आकाशसरस्वतीवचनादूर्ध्वं प्रवासशृङ्गार एवेति । 1133उक्तं च—सप्रत्याशो विप्रलम्भः, निष्प्रत्याशः करुणः इति ।

नायकनायिकयोरन्यतरवियोगेऽपि केचित् करुणशृङ्गारमिच्छन्ति । तन्निराकरणार्थमाह मृते त्वन्यत्रेति1134 । तस्य शृङ्गारत्वाभावे कारणमाह निराश्रय1135 इति । नायकनायिकाश्रयः खलु शृङ्गारः । संयोगवद् एकस्मिन्नाश्रये गतेऽपि कथं शृङ्गारो भवेत् । अत उभयाश्रयत्वनिरपेक्षः स शोक एवेत्यर्थः । प्रत्यापन्नजीविते चान्यस्मिन् शोकविरहेण शृङ्गारो भवतीत्याह प्रत्यापन्ने त्विति । तथैवोदाहरति यथेति ।

तत्र नायिकां प्रति नियमः—

1136स्वाधीनपतिकोत्कात्ववाससज्जाभिसारणैः ।
रम्यं सानुभवेत् तत्र हृष्टावस्थाचतुष्टयम् ॥ ६८ ॥
प्रणयायोगयोरुक्ता प्रवासे प्रोषितप्रिया ।
कलहान्तरितेर्ष्यायां विप्रलब्धा च खण्डिता ॥ ६९ ॥

एवं व्यवस्थितेषु विप्रलम्भशृङ्गारभेदेषु नायिका नियम्यन्त इत्याह तत्र नायिकां प्रतिति । प्रणयायोगयोरिति । प्रणयमानेऽयोगशृङ्गारे च 1137स्वाधीनपतिका वासकसज्जा विरहोत्कण्ठिताभिसारिका च यथायोगं

  1. uktaṃ ca sapratyāśo, etc. is found only in A.T.A. Nāṭyaśāstra has the following: karuṇas tu.… nirapekṣabhāvaḥ. … sāpekṣabhāvo vipralambhakṛtaḥ. evam anyaḥ karuṇo’nyaś ca vipralambha iti (G.O.S. vol. I, 2nd edition, pp. 309–10). See also Abhinavagupta in this context. The Śṛṅgāratilaka of Rudrabhaṭṭa has the following:

    keṣāṃcit karuṇabhrāntiḥ kāruṇyād iha jāyate |
    etasya mithunāvasthāṃ vismṛtya ratimūlajām ||
    
    strīpuṃsoś ca bhaved eṣa sāpekṣaḥ saṃgamaḥ punaḥ |
    śṛṅgāravacanaprāyaḥ karuṇaḥ syāt sa cānyathā ||

    (ed. by R. Pischel, 1886, II. 99, 100)

  2. N.S.P. and A.T.A. give the reading as mṛte tv ekatra, etc. Bh.Nṛ.’s pratīka shows it to be mṛte tv anyatra, which is also the reading given by B.M. See Notes 330 and 331 to Daśarūpāvaloka.

  3. N.S.P. and A.T.A. give a reading nirāśrayān na śṛṅgāraḥ. But Bh. Nṛ.’s pratīka shows it to be nirāśrayo na śṛṅgāraḥ, which is also given so by B.M.

  4. See the Introduction and the Laghuṭīkā.

  5. See the Introduction for a discussion related to this portion. (The missing kārikā.)