रम्यं जुगुप्सितमुदारमथापि नीच- मुग्रं प्रसादि गहनं विकृतं1174च वस्तु ।
251 यद्वाप्यवस्तु कविभावकभाव्यमानं तन्नास्ति यन्न रसभावमुपैति लोके ॥ ८६ ॥
विष्णोः सुतेनापि धनंजयेन विद्वन्मनोरागनिबन्धहेतुः ।
आविष्कृतं मुञ्जमहीशगोष्ठीवैदग्ध्यभाजा दशरूपमेतत् ॥ ८७ ॥
इति धनंजयविरचिते दशरूपके चतुर्थः प्रकाशः
इति श्रीविष्णुसूनोर्धनिकस्य कृतौ दशरूपावलोके रसविचारो नाम चतुर्थः प्रकाशः समाप्तः

रम्यजुगुप्सितादिरूपं वस्तु अवस्तु वा रसीभूय कविभावेन अनाक्रान्तं लोके नास्तीत्याह रम्यमिति । विष्णोः सुतेनापीति । न केवलं विष्णुना किं तु तत्सुतेनापि धनंजयनाम्ना दशरूपमाविष्कृतमित्यर्थः1175 ।

  1. A.T.A. also reads vikṛtam. vivṛta perhaps would be a better counterpart of gahana, as the verse seems to have in other cases ramya and jugupsita, udāra and nīca, and ugra and prasādi.

  2. This is the significance of api in the verse. See verse I.2 of the DR and the comments thereon, to have a clear idea of the significance of api intended by the author. Viṣṇu was the name of the father of Dhanaṃjaya (and Dhanika too ?).