251 यद्वाप्यवस्तु कविभावकभाव्यमानं तन्नास्ति यन्न रसभावमुपैति लोके ॥ ८६ ॥
विष्णोः सुतेनापि धनंजयेन विद्वन्मनोरागनिबन्धहेतुः ।
आविष्कृतं मुञ्जमहीशगोष्ठीवैदग्ध्यभाजा दशरूपमेतत् ॥ ८७ ॥
इति धनंजयविरचिते दशरूपके चतुर्थः प्रकाशः
इति श्रीविष्णुसूनोर्धनिकस्य कृतौ दशरूपावलोके रसविचारो नाम चतुर्थः प्रकाशः समाप्तः

रम्यजुगुप्सितादिरूपं वस्तु अवस्तु वा रसीभूय कविभावेन अनाक्रान्तं लोके नास्तीत्याह रम्यमिति । विष्णोः सुतेनापीति । न केवलं विष्णुना किं तु तत्सुतेनापि धनंजयनाम्ना दशरूपमाविष्कृतमित्यर्थः1175 ।

इति धनिककृतस्य1176 दशरूपावलोकस्य भट्टनृसिंहकृतायां टीकायां चतुर्थः परिच्छेदः
  1. This is the significance of api in the verse. See verse I.2 of the DR and the comments thereon, to have a clear idea of the significance of api intended by the author. Viṣṇu was the name of the father of Dhanaṃjaya (and Dhanika too ?).

  2. This is as it is given at the end of all the three previous chapters. So I included it here also. As before Gr.MS. alone reads prakāśaḥ, where the others give paricchedaḥ.