27 अथ करणम्—

करणं प्रकृतारम्भो

यथा रत्नावल्याम्—

सागरिका

200201णमो दे कुसुमाउह, ता अमोहदंसणो मे होहि त्ति दिट्‏ठिआ202 दिट्ठं जं पेक्खिदव्वं । ता जाव ण को वि मं पेक्खइ ताव इदो गमिस्सं ।203

इत्यनेनान्तराङ्कप्रकृतनिर्विघ्नदर्शनारम्भणात् करणम् ।

यथा च वेणीसंहारे—

भीमः

तत् पाञ्चालि, गच्छामो वयमिदानीं कुरुकुलक्षयाय ।

सहदेवः

आर्य, गच्छाम इदानीं गुरुजनानुज्ञाता 204विक्रममाचरितुम् ।205

इत्यनेनानन्तराङ्कप्रस्तूयमानसंग्रामारम्भकरणात्206 करणमिति । सर्वत्र 207चेहोद्देशप्रतिनिर्देशवैषम्यं क्रियाक्रमस्याविवक्षितत्वादिति ।

अथ भेदः—

भेदः प्रोत्साहनाद् भवेत्208 ॥ २९ ॥

यथा वेणीसंहारे—

द्रौपदी

209210णाह, मा क्खु जण्णसेणीपरिभवुद्दीविदकोवा अणवेक्खिदसरीरा परिक्कमिस्सध । जदो अप्पमत्त संचरणीयाइं सुणीयंति रिउबलाइं ।

भीमः

अयि सुक्षत्रिये,

अन्योन्यास्फालभिन्नद्विपरुधिरवसासान्द्रमस्तिष्कपङ्के211 मग्नानां स्यन्दनानामुपरिकृतपदन्यासविक्रान्तपत्तौ ।

  1. N.S.P. omits Sāgarikā.

  2. ‘नमस्ते कुसुमायुध, तदमोघदर्शनो मे भविष्यसीति दिष्ट्या दृष्टं यत् प्रेक्षितव्यम् । तद्यावन्न कोऽपि मां प्रेक्षते तावदितो गमिष्यामि ।’ इति च्छाया.

  3. N.S.P. omits diṭṭhiā, and reads bhavissasi for hohi.

  4. पृ॰ ३८
  5. N.S.P. vikramānurūpam.

  6. पृ॰ ३१
  7. N.S.P. ārambhaṇāt karaṇam iti.

  8. See my paper on the Daśarūpaka, in The Journal of the University of Gauhati, 1960, for a discussion on this line.

  9. N.S.P. protsāhanā matā, and Bahurūpamiśra protsāhanā bhavet.

  10. N.S.P. omits Draupadī.

  11. ‘नाथ, मा खलु याज्ञसेनीपरिभवोद्दीपितकोपा अनवेक्षितशरीराः परिक्रमिष्यथ । यतोऽप्रमत्तसंचरणीयानि श्रूयन्ते रिपुबलानि ।’ इति च्छाया.

  12. A.T.A. vasāmāṃsa-.