अथ क्रमान्तरं मतभेदेन—

भावज्ञानमथापरे ॥ ३९ ॥

40 यथा रत्नावल्याम्—

राजा
उपसृत्य

प्रिये सागरिके—304

र्शातांशुर्मुखमुत्पले तव दृशौ पद्मानुकारौ करौ रम्भागर्भनिभं तवोरुयुगलं बाहू मृणालोपमौ ।
इत्याह्लादकराखिलाङ्गि रभसान्निःशङ्कमालिङ्गय मा- मङ्गानि त्वमनङ्गतापविधुराण्येह्येहि निर्वापय ॥305
इत्यादिना इह तदप्यस्त्येव बिम्बाधरे ।306 इत्यन्तेन वासवदत्तया वत्सराजमावस्य ज्ञातत्वात् क्रमान्तरमिति ।

  1. पृ॰ ११५
  2. ३।११
  3. ३।१३