49 अज्जउत्त, ण वखु अहं अत्तणो कारणादो भणामि । एसा मए णिग्धिणहिअआए संजदा सागरिआ विवज्जदि ।358

इत्यनेन सागरिकावधबन्धाग्निभिर्विद्रव इति ।

अथ द्रवः—

द्रवो गुरुतिरस्कृतिः ॥ ४५ ॥

यथोत्तरचरिते—

वृद्धास्ते न विचारणीयचरितास्तिष्ठन्तु हुं वर्तते सुन्दस्त्रीदमनेऽप्यरखण्डयशसो359 लोके महान्तो हि ते ।
यानि त्रीण्यकुतोमुखान्यपि पदान्यासन् खरायोधने यद्वा कौशलमिन्द्रसूनुदमने तत्राप्यभिज्ञो जनः ॥360
इत्यनेन लवो रामस्य गुरोस्तिरस्कारं कृतवानिति द्रवः ।

यथा च वेणीसंहारे—

युधिष्ठिरः

भगवन् कृष्णाग्रज सुभद्राभ्रातः,

ज्ञातिप्रीतिर्मनसि न कृता क्षत्रियाणां न धर्मो रूढं सख्यं तदपि गणितं नानुजस्यार्जुनेन ।
तुल्यः कामं भवतु भवतः शिष्ययोः स्नेहबन्धः कोऽयं पन्था यदसि विगुणो मन्दभाग्ये मयीत्थम् ॥361
इत्यादिना बलभद्रं गुरुं युधिष्ठिरस्तिरस्कृतवानिनि द्रवः ।

अथ शक्तिः—

विरोधशमनं शक्तिस्

यथा रत्नावल्याम्—

राजा
सव्याजैः शपथैः प्रियेण वचसा चित्तानुवृत्त्याधिकं वैलक्ष्येण परेण पादपतनैर्वाक्यैः सखीनां मुहुः ।
प्रत्यासत्तिमुपागता न हि तथा देवी रुदत्या यथा प्रक्षाल्येव तयैव बाप्पसलिलैः कोपोऽपनीतः स्वयम् ॥362
इत्यनेन सागरिकालाभविरोधिवासवदत्ताकोपोपशमनात् शक्तिः ।

यथा चोत्तरचरिते लवः प्राह—

विरोधो विश्रान्तः प्रसरति रसो निर्वृतिघन- स्तदौद्धत्यं क्वापि व्रजति विनयः प्रह्वयति माम् ।
झटित्यस्मिन् दृष्टे किमपि परवानस्मि यदि वा महार्घस्तीर्थानामिव हि महतां कोऽप्यतिशयः ॥363

अथ द्युतिः—

तर्जनोद्वेजने द्युतिः ।

यथा वेणीसंहारे—

एतच्च वचनमुपश्रुत्य रामानुजस्य सकलदिङ्‏निकुञ्जपूरिताशातिरिक्तमुद्भ्रान्तसलिलचरशतसंकुलं त्रासोद्वत्तनक्रग्राहमालोड्य सरःसलिलं भैरवं च गर्जित्वा कुमारवृकोदरेणाभिहितम्—364

जन्मेन्दोरमले कुले व्यपदिशस्यद्यापि धत्से गदां मां दुःशासनकोष्णशोणितसुराक्षीबं रिपुं भाषसे ।

  1. पृ॰ १७१
  2. A.T.A. akuṇṭhayaśaso.

  3. ५।३४
  4. ६।२०
  5. ४।१
  6. ६।११
  7. पृ॰ १६१