52 यथा च वेणीसंहारे—

नूनं तेनाद्य वीरेण प्रतिज्ञाभङ्गभीरुणा ।
बध्यते केशपाशस्ते स चास्याकर्षणे क्षमः ॥376
इत्यनेन युधिष्ठिरः स्वदण्डशक्तिमाविष्करोति ।

अथ विरोधनम्—

377संरब्धानां विरोधनम् ।

यथा वेणीसंहारे—

राजा

रे रे मरुत्तनय, किमेवं वृद्धस्य राज्ञः पुरतो निन्दितव्यमात्मकर्म श्लाघसे ? अपि च—378

कृष्टा केशेषु भार्या तव तव च पशोस्तस्य राज्ञस्तयोर्वा प्रत्यक्षं भूपतीनां मम भुवनपतेराज्ञया द्यूतदासी ।
अस्मिन् वैरानुबन्धे तव किमपकृतं तैर्हता ये नरेन्द्रा बाह्वोर्वीर्यातिसारद्रविणगुरुमदं मामजित्वैव दर्पः ॥379
भीमः क्रोधं नाटयति
अर्जुनः

आर्य, प्रसीद । किमत्र क्रोधेन ।

अप्रियाणि करोत्येष वाचा शक्तो न कर्मणा ।
हतभ्रातृशतो दुःखी प्रलापैरस्य का व्यथा ॥380
भीमः

अरे भरतकुलकलङ्क—

381अद्यैव किं न विसृजेयमहं भवन्तं दुःशासनानुगमनाय कटुप्रलापिन् ।

  1. ६।६
  2. ‘संरम्भोक्तिः’ इति पाठः.

  3. पृ॰ १४७
  4. वे॰ सं॰ ५।३०
  5. वे॰ सं॰ ५।३१
  6. ‘अत्रैव’ इति पाठः.