55 अथादानम्—

आदानं कार्यसंग्रहः ।

यथा वेणीसंहारे—

भीमः

ननु भोः समन्तपञ्चकसंचारिणः—

रक्षो नाहं न भूतं रिपुरुधिरजलाप्लाविताङ्गः प्रकामं निस्तीर्णोरुप्रतिज्ञाजलनिधिगहनः क्रोधनः क्षत्रियोऽस्मि ।
भो भो राजन्यवीराः समरशिखिशिखादग्धशेषाः कृतं व- स्त्रासेनानेन लीनैर्हतकरितुरगान्तर्हितैरास्यते यत् ॥391
इत्यनेन समस्तरिपुवधकार्यस्य संगृहीतत्वादादानम् ।

यथा च रत्नावल्याम्—

सागरिका
दिशोऽवलोक्य

392दिट्‏ठिआ समंतादो पज्जलिदो भअवं हुअवहो, अज्ज करिस्सदि दुक्खावसाणं ।393

इत्यनेनान्यपरेणापि सागरिकायाः 394दुःखावसानेन कार्यस्य संग्रहादादानम् । यथा च जगत्स्वामित्वलाभः प्रभोः395 इति दर्शितमेवम् ।

इत्येतानि त्रयोदशावमर्शाङ्गानि । 396तत्रैतेषामपवादशक्तिव्यवसायप्ररोचनादानानि प्रधानानीति ।

अथ निर्वहणसंधिः—

बीजवन्तो मुखाद्यर्था विप्रकीर्णा यथायथम् ॥ ४८ ॥
ऐकार्थ्यमुपनीयन्ते यत्र निर्वहणं हि तत् ।

यथा वेणीसंहारे—

कञ्चुकी
उपसृत्य सहर्षम्

महाराज, वर्धसे वर्धसे । अयं खलु कुमारभीमसेनः सुयोधनक्षतजारुणीकृत

  1. वे॰ सं॰ ६।३७
  2. ‘दिष्ट्या समन्तात् प्रज्ज्वलितो भगवान् हुतवहोऽद्य करिष्यति दुःखावसानम् ।’ इति च्छाया.

  3. पृ॰ १७४
  4. N.S.P. anyapareṇāpi duḥkhāvasānakāryasya.

  5. ४।२०
  6. apavāda is missing in A.T.A.