अथ भाषणम्—

मानाद्याप्तिश्च भाषणम् ।

यथा रत्नावल्याम्—

राजा

किमतःपरमपि प्रियमस्ति ।431

432यातो विक्रमबाहुरात्मसमतां प्राप्तेयमुर्वीतले सारं सागरिका ससागरमहीप्राप्त्येकहेतुः प्रिया ।
देवी प्रीतिमुपागता च भगिनीलाभाज्जिताः कोसलाः किं नास्ति त्वयि सत्यमात्यवृषभे यस्मै करोमि स्पृहाम् ॥433
इत्यनेन कामार्थमानादिलाभाद् भाषणमिति ।

  1. पृ॰ १८७
  2. ‘नीतः’ इति पाठः

  3. रत्ना॰ ४।२०