तत्र विष्कम्भः—

वृत्तवर्तिष्यमाणानां कथांशानां निदर्शकः ।
संक्षेपार्थस्तु विष्कम्भो मध्यपात्रप्रयोजितः ॥ ५९ ॥

अतीतानां भाविनां च कथावयवानां ज्ञापको मध्यमेन मध्यमाभ्यां वा पात्राभ्यां प्रयोजितो विष्कम्भक इति ।

मध्यपात्रप्रयोजित इति । एनं समासं 446 मध्येन प्रयोजितः मध्याभ्यां वा प्रयोजित इति विगृह्णाति मध्येन मध्याभ्यां वा प्रयोजित इति ।

  1. madhya is derived by the rule asāṃpratike (Pāṇini IV.3.9) in the sense of utkarṣāpakarṣahīna. And in this context is means a pātra which is neither uttama nor nīca. From the comments of Bh.Nṛ. it seems madhyena madhyābhyāṃ vā should be the reading in the Avaloka. MSS. read madhyamena, etc.