67 कृशाश्वान्तेवासी जयति भगवान् कौशिकमुनिः सहस्रांशोर्वंशे जगति विजयि क्षत्रमधुना ।
विनेता क्षत्रारेर्जगदभयदानव्रतधरः शरण्यो लोकानां दिनकरकुलेन्दुर्विजयते ॥454
इत्यत्र नेपथ्यपात्रैर्देवै रामेण परशुरामो जित इति सूचनात् चूलिका ।

अथाङ्कास्यम्—

अङ्कान्तपात्रैरङ्कास्यं छिन्नाङ्कस्यार्थसूचनात् ।

अङ्कान्त एव पात्रमङ्कान्तपात्रम् । तेन विश्लिष्टस्योत्तराङ्कमुखस्य सूचनं तद्वशेनोत्तराङ्कावतारोऽङ्कास्यमिति । यथा वीरचरिते द्वितीयाङ्कान्ते—

प्रविश्य
सुमन्त्रः

भगवन्तौ वसिष्ठविश्वामित्रौ भवतः सभार्गवानाह्वयतः ।

इतरे

क्व भगवन्तौ ?

सुमन्त्रः

महाराजदशरथस्यान्तिके ।

इतरे

तदनुरोधात् तत्रैव गच्छामः ।455

इत्यङ्कसमाप्तौ
ततः प्रविशन्त्युपविष्टा वसिष्ठविश्वामित्रपरशुरामाः
इत्यत्र पूर्वाङ्कान्त एव प्रविष्टेन सुमन्त्रपात्रेण शतानन्दजनककथार्थविच्छेद उत्तराङ्कमुखसूचनादङ्कास्यमिति ।

नन्वङ्कमध्ये प्रविष्टमङ्कान्तं यावदनुवर्तमानमपि पात्रमङ्कान्तपात्रमिति वक्तुं शक्यते यथाङ्कावतारे तत्राह अङ्कान्त एवेति । वक्ष्यमाणाङ्कार्थसूचनाय अङ्कान्ते एव प्रविष्टं पात्रमङ्कान्तपात्रमित्यर्थः । विश्लिष्टस्येति । अङ्कावतारत्वं मा प्रसाङ्क्षीदित्युक्तस्य विच्छेदस्य विवरणमित्युक्तं भवति456 । उत्तराङ्कमुखस्येत्यनेन आस्यशब्दं समञ्जसयति । मुखस्यावयवो ह्यास्यम् । तस्माद् येन दष्टो भवति पूर्वाङ्कस्तदङ्कास्यमित्युक्तं भवति । तद्वशेनाङ्कावतार इति फलितमर्थमाह ।

अथाङ्कावतारः—

अङ्कावतारस्त्वङ्कान्ते 457पातोऽङ्कस्याविभागतः ॥ ६२ ॥
  1. वी॰ च॰ ४।१
  2. पृ॰ ८२
  3. In T.MS. and Gr.MS. uktaṃ bhavati is not found.

  4. ‘पात्राङ्कस्य’ इति पाठः.