1 1सदाचारं प्रमाणयता अविघ्नेन प्रकरणसमाप्त्यर्थमिष्टाया देवतायाः प्रकृताभिमतयोश्च देवतयोर्नमस्कारः क्रियते कृतिना श्लोकद्वयेन—

नमस्तस्मै गणेशाय यत्कण्ठः पुष्करायते ।
मदाभोगघनध्वानो नीलकण्ठस्य ताण्डवे ॥ १ ॥
दशरूपानुकारेण यस्य माद्यन्ति भावकाः2 ।
नमः सर्वविदे तस्मै विष्णवे भरताय च ॥ २ ॥

यस्य कण्ठः पुष्करायते मृदङ्गवदाचरति । मदाभोगेन3 घनध्वानो निबिडध्वनिः । नीलकण्ठस्य शिवस्य ताण्डव उद्धते नृत्ते । तस्मै गणेशाय नमः । अत्र खण्डश्लेषाक्षिप्यमाणोपमाच्छायालंकारः । नीलकण्ठस्य मयूरस्य 4ताण्डवे यथा मेघध्वनिः पुष्करायत इति प्रतीतेः । 5दशरूपानुकारेणेति । एकत्र मत्स्यकूर्मादिप्रतिमारूपेण अन्यत्र अनुकृतिरूपेण नाटकादिना यस्य भावका ध्यातारो रसिकाश्च माद्यन्ति हृष्यन्ति 6तस्मै अभिमताय विष्णवे प्रकृताय भरताय च नम इति ।

भट्टनृसिंहकृता दशरूपकावलोकलघुटीका

प्रथमः परिच्छेदः

  1. The following verse is found in the beginning of the Avaloka only in the Adyar Telugu Manuscript:

    vācakaḥ praṇavo yasya krīḍāvastv akhilaṃ jagat |
    śrutir ājñā, vapur jñānaṃ, taṃ vande devakīsutam ||
    F. Hall noted in his Preface (p. 5, fn.) to his edition of the Daśarūpaka that in one of the manuscripts of the Avaloka the following verse, which is different from the one now seen, was found:
    praṇipatya śivaṃ sāmbam ācāryaṃ bharataṃ tathā |
    kriyate daśarūpasya vyākhyānaṃ dhanikena vai ||
    This was however rejected by F. Hall as spurious.

  2. A.T.A. reads bhāvukāḥ.

  3. A.T.A. madābhogaghanadhvānaḥ.

  4. A.T.A. tāṇḍave meghadhvanir yathā puṣkarāyate, etc.

  5. N.S.P. edition of the DR, 1941, reads without daśarūpānukāreṇeti, and as -pratimānām uddeśena … anukṛtirūpanāṭakādinā, etc.

  6. N.S.P. tasmai viṣṇave ’bhimatāya, etc.