अथ प्रगल्भा—

यौवनान्धा स्मरोन्मत्ता प्रगल्भा दयिताङ्गके ।
विलीयमानेवानन्दाद् रतारम्भेऽप्यचेतना ॥ १८ ॥

गाढयौवना, यथा ममैव—

अभ्युन्नतस्तनमुरो नयने च दीर्घे वक्रे भ्रुवावतितरां वचनं ततोऽपि ।
मध्योऽधिकं तनुरतीव गुरुर्नितम्बो मन्दा गतिः किमपि चाद्भुतयौवनायाः ॥

98 यथा च—

स्तनतटमतीव तुङ्गं572 निम्नो नाभिः समुन्नतं जघनम् ।
विषमे मृगशाबाक्ष्या वपुषि नवे क इव न स्खलति ॥

भावप्रगल्भा यथा—

न जाने संमुखायाते प्रियाणि वदति प्रिये ।
सर्वाण्यङ्गानि किं यान्ति नेत्रतामुत कर्णताम् ॥573

रतप्रगल्भा यथा—

कान्ते तल्पमुपागते विगलिता नीवी स्वयं बन्धनाद् वासः प्रश्लथमेखलागुणधृतं किंचिन्नितम्बे स्थितम् ।
एतावत् सखि वेद्मि केवलमहं तस्याङ्गसङ्गे पुनः कोऽसौ कास्मि रतं नु किं कथमिति स्वल्पापि मे न स्मृतिः ॥574

एवमन्येऽपि परित्यक्तह्रीयन्त्रणावैदग्ध्यप्रायाः प्रगल्भाव्यवहारा वेदितव्याः । यथा—

क्वचित् ताम्बूलाक्तः क्वचिदगरुपङ्काङ्कमलिनः क्वचिच्चूर्णोद्गारी क्वचिदपि च सालक्तकपदः ।
वलीभङ्गाभोगैरलकपतितैः शीर्णकुसुमैः स्त्रियाः सर्वावस्थं कथयति रतं प्रच्छदपटः ॥575

क्वचित् ताम्बूलाक्त इत्यादि । क्वचित् ताम्बूलाक्त इत्यनेन 576व्यानतं रतमुच्यते । 577तद्धि प्रच्छदपटश्लिष्टवदनाया उत्कुञ्चितजघनाया भवति । क्वचिदगरुपङ्काङ्कमलिन इत्यनेन पार्श्वरतमुच्यते । तदा हि प्रच्छदपटस्य99 मलिनत्वं भवति । 578क्वचिदपि च सालक्तकपद इत्यनेन त्रैविक्रमं रतमुच्यते । तत् खलु कुड्याद्यवष्टम्भेन स्थितायाः उत्क्षिप्तैकपादायाः पादान्तरेण स्थितायाश्च भवति । वलीभङ्गाभोगैरेत्यनेन उत्तानशयनं रतमुच्यते । तदा हि प्रच्छदपटस्य वलीभङ्गो भवति । अलकपतितैः शीर्णकुसुमैरित्यनेन पुरुषायितमुच्यते । तेन579 ह्यलकेभ्यः कुसुमानि पतन्ति । तेन तेन तत्तज्जातीयान्तराणामप्युपलक्षणात् सर्वावस्थमित्याह ।

  1. N.S.P. -taṭam idam uttuṇgaṃ nimno madhyaḥ, etc.

  2. अमरु॰ श्लो॰ ६४
  3. अमरु॰ श्लो॰ १०१
  4. अमरु॰ श्लो॰ १०७
  5. All MSS. seem to read ānata. According to quotations given by Mallinātha on Bhāravi V.23, this is vyānata, and perhaps this was what was intended by the commentator. Vemabhūpāla’s interpretations of this verse which are the same as those given by Arjunavarmadeva, seem to be different from the ones given by Bh.Nṛ. It is not clear whether we are to know from this that Bh.Nṛ. lived at a time when the commentary of Arjunavarmadeva had not yet become popular, or he deliberately gave different interpretations. See also the Introduction.

  6. This is the reading in all MSS. except in Gr.MS. which reads taddhi catuṣpātsādṛśyena bāhubhyāṃ pādābhyāṃ ca pracchadapaṭe sthitāyā bhavati. Because of the remark kvacit tāmbūlāktaḥ in the verse the expressive statement as pracchadapaṭaśliṣṭavadanāyāḥ seems to be more appropriate.

  7. Before kvacid api ca sālaktakapadaḥ only in M.G.T. the incomplete (it is incomplete unfortunately) line kvacic cūrṇodgārīty anena is found.

  8. Only M.G.T. reads na hy alakebhyaḥ kusumapāto ’nyathā bhavati.