78 अथ धीरोदात्तः—

महासत्त्वोऽतिगम्भीरः क्षमावानविकत्थनः ॥ ४ ॥
स्थिरो निगूढाहंकारो धीरोदात्तो दृढव्रतः ।

महासत्त्वः=शोकक्रोधाद्यनभिभूतान्तःसत्त्वः । अविकत्थनः=अना- त्मश्लाघनः । निगूढाहंकारः=विनयच्छन्नावलेपः । दृढव्रतः=अङ्गीकृत- निर्वाहको धीरोदात्तः । यथा नागानन्दे—

जीमूतवाहनः
सिरामुखैः स्यन्दत एव रक्तमद्यापि देहे मम मांसमस्ति ।
तृप्तिं न पश्यामि तवैव तावत् किं भक्षणात् त्वं विरतो गरुत्मन् ॥502

यथा च रामं प्रति—

आहूतस्याभिषेकाय विसृष्टस्य वनाय च ।
न मया लक्षितस्तस्य स्वल्पोऽप्याकारविप्लवः503 ॥

यच्च केषांचित् स्थैर्यादीनां सामान्यगुणानामपि विशेषलक्षणे क्वचित् संकीर्तनं तत् तेषां तत्राधिक्यप्रतिपादनार्थम् ।

ननु च कथं जीमूतवाहनादिर्नागानन्दादावुदात्त इत्युच्यते । औदात्त्यं हि नाम सर्वोत्कर्षेण वृत्तिः । तच्च विजिगीषुत्व एवोपपद्यते । जीमूतवाहनस्तु निर्जिगीषुतयैव कविना प्रतिपादितः—

तिष्ठन् भाति पितुः पुरो भुवि यथा सिंहासने किं तथा यत् संवाहयतः सुखं हि चरणौ तातस्य किं राज्यतः ।
किं भुक्ते भुवनत्रये धृतिरसौ भुक्तोज्झिते या गुरो रायासः खलु राज्यमुज्झितगुरोस्तत्रास्ति कश्चिद् गुणः ॥504
इत्यादिना,
79 पित्रोर्विधातुं शुश्रूषां त्यक्त्वैश्वर्यं क्रमागतम् ।
वनं याम्यहमप्येष यथा जीमूतवाहनः ॥505
इत्यादिना च ।506 अतोऽस्यात्यन्तशमप्रधानत्वात् परमकारुणिकत्वाच्च वीतरागादिवच्छान्तता । अन्यच्चात्रायुक्तं यत् तथाभूतं राज्यसुखादौ निरभिलाषं नायकमुपपाद्यान्तरा तथाभूतमलयवत्यनुरागोपवर्णनम् । यच्चोक्तं सामान्यगुणयोगी द्विजादिर्धीरशान्त इति, तदपि पारिभाषिकत्वादवास्तवमित्यभेदकम् । अतो वस्तुगत्या बुद्ध-युधिष्ठिर-जीमूतवाहनादिव्यवहाराः शान्ततामाविर्भावयन्ति । अत्रोच्यते—यत् तावदुक्तं सर्वोत्कर्षेण वृत्तिरौदात्त्यमिति, न तज्जीमूतवाहनादौ परिहीयते न ह्येकरूपैव विजिगीषुता । यः केनापि शौर्यत्यागदयादिनान्यानति शेते स विजिगीषुः, न तु यः 507पराक्रमेणार्थग्रहादिप्रवृत्तः । 508तथात्वे च मार्गदूषकादेरपि धीरोदात्तत्वप्रसक्तिः । रामादेरपि जगत् पालनीयमिति दुष्टनिग्रहे प्रवृत्तस्य नान्तरीयकत्वेन भूम्यादिलाभः । जीमूतवाहनादिस्तु प्राणैरपि परार्थसंपादनाद् विश्वमप्यतिशेत इति धीरोदात्ततमः । यच्चोक्तम्—तिष्ठन् भाति—509 इत्यादिना विषयसुखपराङ्मुखतेति, तत् सत्यम् । कार्पण्यहेतुषु स्वसुखतृष्णासु निरभिलाषा एव जिगीषवः । यदुक्तम्—
स्वसुखनिरभिलाषः खिद्यसे लोकहेतोः प्रतिदिनमथवा ते वृत्तिरेवंविधैव ।
अनुभवति हि मूर्ध्ना पादपस्तीव्रमुष्णं शमयति परितापं छाययोपाश्रितानाम् ॥510
इत्यादिना । मलयवत्यनुरागोपवर्णनं त्वशान्तरसाश्रयं शान्तनायकतां प्रत्युत निषेधति । शान्तत्वं चानहंकृतत्वं, तच्च विप्रादेरौचित्यप्राप्तमिति वस्तुस्थित्या विप्रादेः शान्तता न स्वपरिभाषामात्रेण । बुद्ध-जीमूतवाहनयोस्तु कारुणिकत्वाविशेषेऽपि 511सकामनिष्कामकरुणादिभेदाद्भेदः । अतो जीमूतवाहनादेर्धीरोदात्तत्वमिति ।

80 ननु सामान्यद्वारा512 प्राप्तानां स्थिरत्वादिगुणानां पुनः किमर्थं क्वचिदुदात्तादौ विशेषसंकीर्तनम् । तत्राह यच्चेति । जीमूतव हनादिरुदात्तत्वेनोदाहृतः । तदसहमानश्चोदयति नन्विति । जीमूतवाहनादिः बुद्धादिवच्छान्त एव । स कथमुदात्तत्वेन उदाह्रियत इति चोद्यार्थः । शमप्रधानत्वादिति । शमो नाम मनसो निरभिलाषत्वम् । कारुण्यं परदुःखदुःखित्वम् । वीतरागादिवदिति । बुद्धादिवदित्यर्थः । शान्तत्वं सदपि जीमूतवाहनादेरुपरितनेन मलयवत्यनुरागेण व्याहतमित्याह अन्यच्चात्रेति । यच्च धीरललितत्वादिगुणयोगेऽपि विप्रादिर्धीरशान्त एव न तु धीरललितादिरिति तदपि स्वपरिभाषामात्रं न वास्तवम् । उपपत्तिशून्या स्वसंज्ञा खलु परिभाषेति । तदेतदाह यच्चेति । वस्तुगत्येति । परिभाषां विहायेत्यर्थः । बुद्धयुधिष्ठिरजीमूतवाहनादीति । बुद्धादिसहपाठेन जीमूतवाहनोऽपि तद्वच्छान्त एवेति द्योतयति । अस्य शान्तत्वम् 513उदात्तत्वाद् विरुद्धम् । तेन जीमूतवाहनः उदात्त एवेति प्रतिपादयितुमारभते अत्रोच्यत इति । ननु उदात्ततया प्रतिपन्नस्य रामादेर्भूम्यादिलाभ एव धीरोदात्तत्वे प्रयोजकः । तत्राह रामादेरपीति । उदात्तत्वपरिपन्थिशमप्रधानत्वं जीमूतवाहनादेः कविनोक्तमिति पूर्वपक्षिणा प्रतिपादितमनुभाष्य परिहरति यच्चोक्तमित्यादिना । न बुद्धादिवदविशिष्टं514 निरभिलाषित्वमेव जीमूतवाहनादौ । किंतु स्वसुखनिरभिलाषित्वमित्युदाहरणेन दर्शयति यदुक्तमिति । न्यायतः प्राप्तमपि शान्तत्वम् उपरितनेन मलयवत्यनुरागेण व्याहतमित्युक्तं परिहरति मलयवत्यनुरागोपवर्णनं त्विति । प्रत्युतेति । मलयवत्यनुरागोपवर्णनस्य शान्तनायकतां प्रति न केवलं विरोध एव किं तु तन्निषेध एवेत्यर्थः । यदुक्तं शान्तो द्विजादिक एव न तु क्षत्रियादिरिति तदपि न पारिभाषिकमेव किं तु वास्तवमिति प्रतिपादयति शान्तत्वं चेति । औचित्यप्राप्तमिति । गुणिसंवादो गुणानामौचित्यं यथा जलस्य शैत्यम्, अग्नेरौष्ण्यमितिवत् । बुद्धादिसहपाठेन निरभिलाषित्वं कारुणिकत्वं च जीमूतवाहनादेरुक्तम् । तत्र निरभिलाषित्वं पूर्वमेव परिहृतम् । कारुणिकत्वमिदानीम् औदात्त्याविरुद्धमिति प्रतिपादयति बुद्धजीमूतवाहनयोस्त्विति । उपसंहरति अत इति ।

  1. ५।१५
  2. N.S.P. -vibhramaḥ.

  3. नागा॰ १।७
  4. नाग॰ १।४
  5. N.S.P. ity anena ca.

  6. N.S.P. parāpakāreṇa.

  7. A.T.A. tathā conmārga-, etc.

  8. नागा॰ १।७
  9. शाकु॰ ५।७
  10. N.S.P. -karuṇatvādidharmatvād bhedaḥ.

  11. T.MS. reads sāmānyadvāropāttānām. All others read as given in the text.

  12. Gr. MS. reads what is given in the text. M.G.T. omits udāttatvāt. The portion from śāntatvam up to rāmādeḥ is missing in T.MS.

  13. Gr. MS. reads avaśiṣṭam, and M.G.T. as anuśiṣṭam.