113 तदेव वचनं ते एव लोचने यौवनं च तदेव ।
अन्यानङ्गलक्ष्मीरन्यदेव किमपि शंसति618 ॥

अथ हावः—

619भावतस्तु स शृङ्गारो हावोऽक्षिभ्रूविकारकृत् ।

प्रतिनियताङ्गविकारकारी शृङ्गारः स्वभावविशेषो हावः । यथा ममैव—620

जं किं पि पेच्छमाणं भणमाणं रे जहा तह च्चेअ ।
णिअसुआणेहमुद्ध वअस्स मुद्धं णिअच्छेहि ॥

प्रतिनियताङ्गविकारकारीत्यनेन अक्षिभ्रुवस्यैव स विकार इति व्याचष्टे । जं किं पि ।

यत्किमपि प्रेक्षमाणां भणन्तीं रे यथा तथैव ।
निजसुतास्नेहमुग्ध वयस्य मुग्धां नियच्छ621 ॥

अथ हेला—

स एव हेला सुव्यक्तशृङ्गाररससूचिका ॥ ३४ ॥

हाव एव स्पष्टभूयोविकारत्वात् सूव्यक्तशृङ्गाररससूचको हेला । यथा ममैव—

तह झत्ति से पअत्ता सव्वंगं विब्भमा थणुब्भेए ।
संसइअबालभावा होइ चिरं जह सहीणं पि ॥

तह झत्ति ।

तथा झटित्यस्याः प्रवृत्ताः सर्वाङ्गे विभ्रमाः स्तनोद्भेदे ।
622संशयितकुमारीभावा भवति चिरं यथा सखीनामपि ॥

  1. The previous printed text of DR gives as yauvanam api, instead of yauvanaṃ ca, and sādhayati instead of śaṃsati.

  2. This is the reading in A.T.A. N.S.P. gives it as hevākasas tu śṛṅgāraḥ, and Bahurūpamiśra reads it as helākṛtaḥ sa śṛṅgāraḥ.

  3. A.T.A. gives here the verse from Kumārasaṃbhava: vivṛṇvatī śailasutāpi bhāvam, etc. But Bhaṭṭanṛsiṃha’s pratīka confirms the Prakrit verse jaṃ kiṃ pi, etc. as the chāyā thereof is supplied by him. The Prakrit verse given above is on the basis of the chāyā supplied by Bh.Nṛ. N.S.P. reads in the second line ṇijjhāa ṇehamuddhaṃ (nirdhyāya snehamugdhāṃ), and paśya instead of niyaccha.

  4. In the previous printed text of DR the second line reads as nirdhyāya snehamugdhāṃ vayasya mugdhāṃ paśya.

  5. Previous edition of DR gives saṃśayitabālabhāvā.