अथ कान्तिः—

626मन्मथाप्यायितच्छाया सैव कान्तिरिति स्मृता ॥ ३५ ॥

शोभैव रागावतारघनीकृता कान्तिः । यथा—

उन्मीलद्वदनेन्दुदीप्तिविसरैर्दूरे समुत्सारितं भिन्नं पीनकुचस्थलस्य च रुचा हस्तप्रभाभिर्हतम् ।
एतस्याः कलविङ्कण्ठकदलीकल्पं मिलत्कौतुका- दप्राप्ताङ्गसुखं रुषेव सहसा केशेषु लग्नं तमः ॥

यथा हि महाश्वेतावर्णनावसरे भट्टबाणस्य ।

मिलत्कौतुकादिति । अङ्गसुखप्राप्तिकौतुकात् मिलदित्यर्थः ।627

  1. A.T.A. and Bahurūpamiśra both give the above reading. N.S.P. reads manmathāmāpitacchāyā.

  2. Except T.MS. all others read aṅgasukhaprāptikautukād ity arthaḥ.