115 अथ माधुर्यम्—

अनुल्बणत्वं माधूर्यं

यथा शाकुन्तले—

सरसिजमनुविद्धं शैवलेनापि रम्यं मलिनमपि हिमांशोर्लक्ष्म लक्ष्मीं तनोति ।
इयमधिकमनोज्ञा वल्कलेनापि तन्वी किमिव हि मधुराणां मण्डनं नाकृतीनाम् ॥628

अथ दीप्तिः—

दीप्तिः कान्तेस्तु विस्तरः ।

यथा—

दे आ पसिअ णिअंतसु मुहससिजोण्हाविलुत्ततमणिवहे629 ।
अहिसारिआण विग्धं करेसि अण्णाण वि हआसे ॥

दे आ630

प्रार्थये तावत् प्रसीद निवर्तस्व मुखशशिज्योत्स्नाविलुप्ततमोनिवहे ।631
अभिसारिकाणां विघ्नं करोष्यन्यासामपि हताशे ॥

अथ प्रागल्भ्यम्—

निःसाध्वसत्वं प्रागल्भ्यं

मनःक्षोभपूर्वकोऽङ्गसादः=साध्वसम्, तदभावः प्रागल्भ्यम् । यथा ममैव—

तथा व्रीडाविधेयापि तथा मुग्धापि सुन्दरी ।
कलाप्रयोगचातुर्ये सभास्वाचार्यकं गता ॥

  1. १।१७
  2. N.S.P. gives the chāyā of the first line as daivād dṛṣṭvā nitāntasumukha-, etc. and the last word of the verse as vihatāśe. Abhinavagupta gives the chāyā as above in his Locana, and Hemacandra too explains it thus in his Kāvyānuśāsana (H.K.A. p. 55): de iti nipātaḥ prārthanāyām. ā iti tāvacchabdārthe. prārthaye prasīda tāvat nivartasva, etc.

  3. See Note 185 to Daśarūpāvaloka.

  4. N.S.P. gives the chāyā as daivād dṛṣṭvā nitāntasumukha-, etc.