133 आमन्त्र्यामन्त्रकौचित्येनामन्त्रणमाह—

भगवन्तोऽधरैर्वाच्या687 विद्वद्देवर्षिलिङ्गिनः ।
विप्रामात्याग्रजाश्चार्या नटीसूत्रभृतौ मिथः ॥ ६७ ॥

आर्याविति संबन्धः ।

रथी सूतेन चायुष्मान् पूज्यैः शिष्यात्मजानुजाः ।
वत्सेति तातः पूज्योऽपि सुगृहीताभिधस्तु तैः ॥ ६८ ॥

अपिशब्दात् पूज्येन शिष्यात्मजानुजास्तातेति वाच्याः । सोऽपि तैस्तातेति सुगृहीतनामा चेति ।

भावोऽनुगेन सूत्री च मार्षेत्येतेन सोऽपि च ।

सूत्रधारः पारिपार्श्वकेन भाव इति वक्तव्यः । स च सूत्रिणा मार्ष इति ।

देवः स्वामीति नृपतिर्भृत्यैर्भट्टेति चाधमैः ॥ ६९ ॥
आमन्त्रणीयाः पतिवज्ज्येष्ठमध्याधमैः स्त्रियः ।

विद्वद्देवादिस्त्रियो भर्तुरेव वाचकैः688 आमन्त्रणीयाः ।

तत्र स्त्रियं प्रति विशेषः—

समा हलेति प्रेष्या च हञ्जे वेश्याज्जुका तथा ॥ ७० ॥
689कुट्टिन्यत्तेत्यनुगतैः पूज्याम्बा जरती जनैः ।
विदूषकेण भवती राज्ञा चेटीति शब्द्यते ॥ ७९ ॥

पूज्या जरती अम्बेति । स्पष्टमन्यत् ।

  1. This is the reading in A.T.A. and in B.M.’s. N.S.P. gives bhagavanto ’varaih.

  2. N.S.P. bhartṛvad eva devarādibhir vācyāḥ.

  3. N.S.P. kuṭṭiny ambety anugataiḥ pūjyā vā jaratījanaiḥ.