अथ प्रतिनायकः—

लुब्धो धीरोद्धतः स्तब्धः पापकृद् व्यसनी रिपुः ॥ ९ ॥

तस्य नायकस्येत्थंभूतः प्रतिपक्षनायको भवति । यथा रामयुधिष्ठिरयोः रावणदुर्योधनौ ।

सूत्रस्यैवं संगतिरित्याह तस्य नायकस्येति ।