75 488एवं शुचिवाग्मिरूढवंश्या अप्युदाहार्याः । तत्र शोचं नाम: मनोनैर्मल्यादिना कामाद्यनभिभूतत्वम् । यथा रघौ—

का त्वं शुभे कस्य परिग्रहो वा किं वा मदभ्यागमकारणं ते ।
आचक्ष्व मत्वा वशिनां रघूणां मनः परस्त्रीविमुखप्रवृत्ति ॥489

वाग्मी । यथा हनुमन्नाटके—

बाह्वोर्बलं न विदितं न च कार्मुकस्य त्रैयम्बकस्य तनिमा तत एष दोषः ।
तच्चापलं परशुराम मम क्षमस्व डिम्भस्य दुर्बिलसितानि मुदे गुरूणाम् ॥490

रूढवंशो यथा—

ये चत्वारो दिनकरकुलक्षत्रसंतानमल्लीमालाम्लानस्तबकमधुपा जज्ञिरे राजपुत्राः ।
रामस्तेषामचरमभवस्ताडकाकालरात्रिप्रत्यूषोऽयं सुचरितकथाकन्दलीमूलकन्दः ॥491

स्थिरः=वाङ्मनःक्रियाभिरचञ्चलः492 । यथा वीरचरिते—

प्रायश्चित्तं चरिष्यामि पूज्यानां वो व्यतिक्रमात् ।
न त्वेव दूषयिष्यामि शस्त्रग्रहमहाव्रतम् ॥493
यथा वा भर्तृहरिशतके—
प्रारभ्यते न खलु विघ्नभयेन नीचैः प्रारभ्य विघ्नविहता विरमन्ति मध्याः ।

  1. N.S.P. evaṃ śaucādiṣv apy udāhāryam. And the following portion given within brackets in N.S.P. (as here) is not found in A.T.A. too.

  2. १६।८
  3. १।३८
  4. अनर्घराघवे ३।२१
  5. A.T.A. -manaḥkāyādibhiḥ, and gives the example of prāra- bhyate first and then prāyaścittam, etc.

  6. ३।८