74 मधुरः = प्रियदर्शनः । यथा तत्रैव—

राम राम नयनाभिरामतामाशयस्य सदृशीं समुद्वहन् ।
अप्रतर्क्यगुणरामणीयकः सर्वथैव हृदयंगमोऽसि मे ॥481

482त्यागी = सर्वस्वदायकः । यथा—

त्वचं कर्णः शिबिर्मांसं जीवं जीमूतवाहनः ।
ददौ दधीचिरस्थीनि नास्त्यदेयं महात्मनाम् ॥

दक्षः=क्षिप्रकारी । यथा—

स्फूर्जद्वज्रसहस्रनिर्मितमिव प्रादुर्भवत्यग्रतोरामस्य त्रिपुरान्तकृद्दिविषदां तेजोभिरिद्धं धनुः ।
शुण्डारः कलभेन यद्वदचले वत्सेन दोर्दण्डकस्तस्मिन्नाहित एव गर्जितगुणं कृष्टं च भग्नं च तत् ॥483

प्रियंवदः= प्रियमाषी । यथा तत्रैव—

उत्पत्तिर्जमदग्नितः स भगवान् देवः पिनाकी गुरु र्वीर्यं यत्तु न तद्गिरा पथि ननु व्यक्तं हि तत् कर्मभिः ।
त्यागः सप्तसमुद्रमुद्रितमहीनिर्व्याजदानावधिः सत्यं ब्रह्मतपोनिधेर्भगवतः किं वा न लोकोत्तरम् ॥484

रक्तलोकः । यथा तत्रैव—

त्रप्यास्त्राता यस्तवायं तनूजस्तेनाद्यैव स्वामिनस्ते प्रसादात् ।
485राजन्वन्तो रामभद्रेण राज्ञा लब्धक्षेमाः पूर्णकामाश्चरामः486 ॥487

  1. वी॰ च॰ २ । ३७
  2. A.T.A. tyāgaḥ = sarvasvadānam.

  3. वीरचरिते १ । ५३
  4. वी॰ च॰ २।३६
  5. ‘राजन्वत्यः’ इति पाठः.
  6. A.T.A. drāṇ nandantyaḥ pūrṇakāmāś carema.

  7. वी॰ च॰ ४।४४