73 रूपकाणामन्योन्यं भेदसिद्धये वस्तुभेदं प्रतिपाद्येदानीं नायकभेदः प्रतिपाद्यते—

नेता विनीतो मधुरस्त्यागी दक्षः प्रिंयवदः ।
रक्तलोकः शुचिर्वाग्मी रूढवंशः स्थिरो युवा ॥ १ ॥
477बुद्ध्युत्साहधृतिप्रज्ञाकलामानसमन्वितः ।
शूरो दृढश्च तेजस्वी शास्त्रचक्षुश्च धार्मिकः ॥ २ ॥

द्वितीयः परिच्छेदः478

वृत्तवर्तिष्यमाणकथनेन पूर्वोत्तरप्रकाशौ संगमयति रूपकाणामिति । एकार्थत्वेऽपि प्रत्यययोः प्रसिद्धिप्राचुर्येणाह नेता नायक इति । शुचिः बाह्यान्तःकरणयोर्मालिन्यरहितः । वाग्मी=समीचीनत्वे सति बहुभाषी । प्रख्याताभिजनो रूढवंशः । यौवनशाली युवा । निर्णययुक्तं ग्रहणं बुद्धिः । उद्योगहेतुः प्रयत्न उत्साहः । धृतिर्धैर्यम् । गीतादिः कला । मानोऽभिमानः ।

नेता=479नायकः । विनीतो=विनयवान् ।

यथा वीरचरिते—

यद् ब्रह्मवादिभिरुपासितवन्द्यपादे विद्यातपोव्रतनिधौ तपतां वरिष्ठे ।
दैवात् कृतस्त्वयि मया विनयापचारस्तत्र प्रसीद भगवन्नयमञ्जलिस्ते ॥480

  1. The reading found in the MSS. is -smṛti- (instead of dhṛti) which is also given as such by B.M. From Bh.Nṛ’s comments it appears that it should be dhṛti, and not smṛti.

  2. Only M.G.T. gives this heading.

  3. N.S.P. nāyako vinayādiguṇasaṃpanno bhavatīti. tatra vinītaḥ.

  4. ४।२१