92 स्वीया त्रिधा—मुग्धा मध्या प्रगल्भेति विभज्य मुग्धादीनां लक्षणे वक्तव्ये विभागातिलङ्घनेन तासां लक्षणवचनमन्तर्नीतविभागमित्याह तत्रेति । सामान्यलक्षणमिति । मुग्धादीनां तिसृणामप्यनुगतं लक्षणमित्यर्थः । पुराचारनिपुणेति552 । पुरस्य आचारः पुराचारः । तत्र निपुणा लोकयात्रानिपुणेत्यर्थः ।

तत्र शीलवती यथा—

कुलवालिआणं पेच्छह जोव्वणलाअण्णविब्भमविलासा ।
553पवसंति व्व पवसिए एंति व्व पिये घरं एत्ते ॥

कुलवालिआणं ।

कुलपालिकानां प्रेक्षध्वं यौवनलावण्यविभ्रमविलासाः ।
प्रवसन्तीव प्रोषिते आयान्तीव प्रिये गृहमायाते ॥

आर्जवादियोगिनी यथा—

हसिअं अविआरमुद्धं भमिअं विरहिअविलाससच्छाअं554 ।
भणिअं सहावसरलं धण्णाण घरे कलत्ताणं ॥

हसिअं ।

हसितमविकारमुग्धं भ्रमितं विरहितविलाससच्छायम् ।
भणितं स्वभावसरलं धन्यानां गृहे कलत्राणाम् ॥

लज्जावती यथा—

लज्जापज्जत्तपसाहणाइं 555परचिंताणिप्पिवासाइं ।
अविणअदिम्मोहाइं धण्णाण घरे कलत्ताइं ॥

सा चैवंविधा स्वीया मुग्धा-मध्या-प्रगल्भाभेदात् त्रिविधा ।

  1. It is clear from this that puruṣopacāranipuṇā found in previous editions is not correct.

  2. N.S.P. pasavanti. See for a different reading H.K.A.

  3. N.S.P. succhāaṃ.

  4. N.S.P. paratitti-, etc. (paratṛpti-, etc.), and -duṃmehāiṃ (durmedhāṃsi) in the next line.