76
विघ्नैः पुनः पुनरपि प्रतिहन्यमानाः 494प्रारब्धमुत्तमजना न परित्यजन्ति ॥495

युवा प्रसिद्धः । बुद्धिः=ज्ञानम् । गृहीतविशेषकरी तु प्रज्ञा । यथा मालविकाग्निमित्रे—

यद्यत् प्रयोगविषये भाविकमुपदिश्यते मया तस्यै ।
तत्तद् विशेषकरणात् प्रत्युपदिशतीव मे बाला ॥496
स्पष्टमन्यत् ।

नेतृविशेषानाह—

भेदैश्चतुर्धा ललितशान्तोदात्तोद्धतैरयम् ।

यथोद्देशं लक्षणमाह—

निश्चिन्तो धीरललितः कलासक्तः सुखी मृदुः ॥ ३ ॥

सचिवादिविहितयोगक्षेमत्वाच्चिन्तारहितः । अत एव गीतादिकलाविष्टो भोगप्रवणश्च शृङ्गारप्रधानत्वाच्च सुकुमारसत्त्वाचारो497 मृदुरिति ललितः । यथा रत्नावल्याम्—

राज्यं निर्जितशत्रु योग्यसचिवे न्यस्तः समस्तो भरः सम्यक्पालनलालिताः प्रशमिताशेषोपसर्गाः प्रजाः ।
प्रद्योतस्य सुता वसन्तसमयस्त्वं चेति नाम्ना धृतिं कामः काममुपैत्वयं मम पुनर्मन्ये महानुत्सवः ॥498

  1. ‘प्रारब्धमुत्तमगुणास्त्वमिवोद्वहन्ति’ इति पाठः क्वचित्.
  2. नीति॰ श्लो॰ २६
  3. १।५
  4. A.T.A. sattvāśrayaḥ.

  5. १।१०