अथास्या मानवृत्तिः—

धीरा सोत्प्रासवक्रोक्त्या मध्या साश्रु कृतागसम् ।
खेदयेद् दयितं कोपादधीरा परुषाक्षरम् ॥ १७ ॥

मध्याधीरा कृतापराधं प्रियं सोत्प्रासवक्रोक्त्या खेदयेत् । यथा माघे—

न खलु वयमनुष्य दानयोग्याः पिबति च पाति च यासकौ रहस्त्वाम् ।
व्रज विटपममुं ददस्व तस्यै भवतु यतः सदृशोश्चिराय योगः ॥566

अस्या मानवृत्तिरिति । एवंभूताया अस्या मानवृत्तिरित्यर्थः । 567भवतु यतः सदृशोश्चिराय योग इति । सादृश्यं चैवम् । इयमपि विटं त्वां रहः पिबति पाति चेति विटपा । अयमपि विटपः =पल्लवः । विटपायाः खलु विटपदानं सदृशं भवतीति ।

  1. ७।५३
  2. T.MS. and Gr.MS. read bhavati instead of bhavatu. Mallinātha’s commentary, the editions of Śiśupālavadha (VII.53) and other MSS. of Laghuṭīkā give it as bhavatu.