134
चेष्टागुणोदाहृतसत्त्वभावान् विशेषतो नेतृदशाविभिन्नान् ।
को वक्तुमीशो भरतो न यो वा यो वा न देवः शशिखण्डमौलिः ॥ ७२ ॥
इति धनंजयविरचिते दशरूपके द्वितीयः प्रकाशः

दिङ्मात्रं दर्शितमित्यर्थः । चेष्टाः=लीलाद्याः, गुणाः=विनयाद्याः, सत्त्वं=निर्विकारात्मकं मनः, भावः=सत्त्वस्य प्रथमो विकारः, तेन हावादयो ह्युपलक्षिताः ।

इति श्रीविष्णुसूनोर्धनिकस्य कृतौ दशरूपावलोके नेतृप्रकाशो नाम द्वितीयः प्रकाशः समाप्तः

चेष्टागुणेति । चेष्टया गुणैश्च उदाहृतम्690 उन्नीतम् सत्त्वं भावश्च येषां तान् 691विशेषतो नायकदशायां धीरप्रशान्तादिभेदेन भिन्नान् नायकान् न केवलमहमेव अन्योऽपि को वक्तुमीशः यो भरतो न भवति । यो वा देवः शशिखण्डमौलिर्न भवतीत्यर्थः । तर्हि कथं त्वयोच्यते । तत्राह दिङ्मात्रमिति ।

इति धनिककृतस्य दशरूपावलोकस्य भट्टनृसिंहकृतायां टीकायां द्वितीयः परिच्छेदः692

  1. N.S.P. gives udāhṛti in the kārikā, and in the Avaloka as udāhṛtayaḥ saṃskṛtaprākṛtādyā uktayaḥ.

  2. All MSS. read viśeṣato. N.S.P. reads aśeṣato.

  3. Only Gr.MS. reads prakāśaḥ.