अथ प्रहसनम्—

तद्वत् प्रहसनं त्रेधा शुद्धवैकृतसंकरैः ।

तद्वदिति भाणवद्वस्तुसंध्यङ्कानामतिदेशः778 ।

प्रहसनं तु शुद्धं विकृतं संकीर्णं चेति त्रेधा । यत्र अप्रच्युतस्वरूपाः पाषण्डकञ्चुकितापसा एव विभावाः तत् शुद्धम् । यत्र तु ते चोरभटादिवेषभाषादियोगिनः प्रच्युतस्वभावाः तद् विकृतम् । यत्र तु संकरः तत् संकीर्णमिति । तथैव दर्शयति तद्वदित्यादिना ।

  1. N.S.P. vastusaṃdhisaṃdhyaṅgalāsyādīnām.