143 यथा 725विक्रमोर्वश्याम्—

मत्तानां कुसुमरसेन षट्पदानां शब्दोऽयं परभृतनाद एष धीरः ।
कैलासे सुरगणसेविते समन्तात् किंनर्यः कलमधुराक्षरं प्रगीताः ॥726

अथ छलनम्—

प्रियाभैरप्रियैर्वाक्यैर्विलोभ्य छलनाच्छलम् ।

यथा वेणीसंहारे—

भीमार्जुनौ
कर्ता द्यूतच्छलानां जतुमयशरणोद्दीपनः सोऽभिमानी राजा दुःशासनादेर्गुरुरनुजशतस्याङ्गराजस्य मित्रम् ।
कृष्णाकेशोत्तरीयव्यपनयनपटुः पाण्डवा यस्य दासाः क्वास्ते दुर्योधनोऽसौ कथयत न रुषा द्रष्टुमभ्यागतौ स्वः ॥727

अथ वाक्केली—

विनिवृत्त्यास्य वाक्केली द्विस्त्रिः प्रत्युक्तितोऽपि वा ॥ १७ ॥

अस्येतिवाक्यस्य प्रक्रान्तस्य साकाङ्क्षस्य विनिवर्तनं = वाक्केली । द्विस्त्रिर्वा उक्तिप्रत्युक्तयः । तत्राद्या यथोत्तरचरिते—

वासन्ती
त्वं जीवितं त्वमसि मे हृदयं द्वितीयं त्वं कौमुदी नयनयोरमृतं त्वमङ्गे ।
इत्यादिभिः प्रियशतैरनुरुध्य मुग्धां तामेव शान्तमथवा किमतः परेण ॥728

  1. This verse is found in some manuscripts of the Vikramorvaśīya.

  2. १ । ३
  3. ५ । २६
  4. ३।२७