तत्र च—

अनुभावविभावाभ्यां स्थायिना व्यभिचारिभिः ॥ ३१ ॥
गृहीतमुक्तैः कर्तव्यमङ्गिनः परिपोषणम् ।

अङ्गिन इत्येवाङ्गिरसस्थायिनः संग्रहात् स्थायिनेति रसान्तरस्थायिनो ग्रहणम् । गृहीतमुक्तैः परस्परव्यतिकीर्णैरित्यर्थः ।

नन्वङ्गिनः परिपोषणमित्यत्र स्थायिभावं विना अङ्गिरसासंभवाद् अङ्गिन इत्येव स्थायिनो ग्रहणे सिद्धे पुनः स्थायिग्रहणं व्यर्थम् । सत्यम् । रसान्तरस्थायी तेन गृह्यत इत्यदोष इत्याह अङ्गिन इत्येवेति765 । न्यागस्य रसपोषविरुद्धत्वात् परस्परव्यतिकीर्णैरित्याह766 ।

  1. N.S.P. reads aṅgina eveti. Bh.Nṛ.’s pratῑka is correct.

  2. T.MS. reads parasparavyatirekibhiḥ.