‘चक्षुर्यस्य तवाननादपगतं नाभूत्क्वचिन्निर्वृतं येनैषा सततं त्वदेकशयनं वक्षःस्थली कल्पिता ।
येनोक्तासि विना त्वया मम जगच्छून्यं क्षणाज्जायते सोऽयं दम्भधृतव्रतः प्रियतमः कर्तुं किमप्युद्यतः1381 ॥ ४४९ ॥’
  1. ‘किमभ्युद्यतः’ क ख