अत्र वत्सलप्रकृतेर्धीरतया ललितनायकस्य 546प्रियालम्बनविभावादुत्पन्नः 547स्नेहस्थायिभावो विषयसौकुमार्यात्मप्रकृत्यादिभिरुद्दीपनविभावैरुद्दीप्यमानः समुपजायमानैर्मोह548धृतिस्मृत्यादिभिर्व्यभिचारिभावैरनुभावैश्च549 संसृज्यमानो निष्पन्नः प्रेयानिति प्रतीयते ॥

  1. ‘प्रियानुभाव’ क ख
  2. ‘स्नेहस्थायिभावो’ क
  3. ‘मोहमतिधृतिस्मृति’ क ख
  4. ‘प्रशंसादिभिः’ इत्यधिकः पाठः क ख