Adhyāya 5, Āhnika 1, Sūtra 43

1157

svapakṣalakṣaṇāpekṣopapattyupasaṃhāre hetunirdeśe parapakṣadoṣābhyupagamāt samāno doṣaḥ // 5.1.43 //

sthāpanāpakṣe prayatnakāryānekatvād iti doṣaḥ sthāpanāhetuvādinaḥ svapakṣalakṣaṇo bhavati/ kasmāt? svapakṣasamutthatvāt/ so 'yaṃ svapakṣalakṣaṇaṃ doṣam apekṣamāṇo 'nuddhṛtyānujñāya pratiṣedhe 'pi samāno doṣa ity upapadyamānaṃ doṣaṃ parapakṣe upasaṃharati/ itthaṃ cānaikāntikaḥ pratiṣedha iti hetuṃ nirdiśati/ tatra svapakṣalakṣaṇāpekṣayopapadyamānadoṣopasaṃhāre hetunirdeśe ca saty anena parapakṣadoṣo 'bhyupagato bhavati/ kathaṃ kṛtvā? yaḥ pareṇa prayatnakāryānekatvād ityādinānaikāntikadoṣa uktaḥ, tam anuddhṛtya pratiṣedhe 'pi samāno doṣa ity āha/ evaṃ sthāpanāṃ sadoṣām abhyupetya pratiṣedhe 'pi samānaṃ doṣaṃ prasañjayataḥ parapakṣābhyupagamāt samāno doṣo bhavati/

1158 yathā parasya pratiṣedhaṃ sadoṣam abhyupetya pratiṣedhavipratiṣedhe 'pi samāno doṣaprasaṅgo matānujñā prasajyata iti, tathāsyāpi sthāpanāṃ sadoṣām abhyupetya pratiṣedhe 'pi samānaṃ doṣaṃ prasañjayato matānujñā prasajyata iti/ sa khalv ayaṃ ṣaṣṭhaḥ pakṣaḥ/ tatra khalu sthāpanāhetuvādinaḥ prathamatṛtīyapañcamapakṣāḥ, pratiṣedhahetuvādinaḥ dvitīyacaturthaṣaṣṭhapakṣāḥ/ teṣāṃ sādhvasādhutāyāṃ mīmāṃsyamānāyāṃ caturthaṣaṣṭhayor arthāviśeṣāt punaruktadoṣaprasaṅgaḥ/ caturthapakṣe samānadoṣatvaṃ parasyocyate --pratiṣedhavipratiṣedhe pratiṣedhadoṣavad doṣa iti/ ṣaṣṭhe 'pi parapakṣadoṣābhyupagamāt samāno doṣa iti samānadoṣatvam evocyate, nārthaviśeṣaḥ kaścid asti/ samānas tṛṭīyapañcamayoḥ punaruktadoṣaprasaṅgaḥ, tṛṭīyapakṣe 'pi pratiṣedhe 'pi samāno doṣa iti samānatvam abhyupagamyate/ pañcamapakṣe 'pi pratiṣedhavipratiṣedhe samāno doṣaprasaṅgo 'bhyupagamyate, nārthaviśeṣaḥ kaścid ucyata iti/ tatra pañcamaṣaṣṭhapakṣayor arthāviśeṣāt punaruktadoṣaprasaṅgaḥ, tṛtīyacaturthayor matānujñā, prathamadvitīyayor viśeṣahetvabhāva iti ṣaṭpakṣyām ubhayor asiddhiḥ/ kadā ṣaṭpakṣī? yadā pratiṣedhe 'pi samāno doṣa ity evaṃ pravarttate/ tadobhayoḥ pakṣayor asiddhiḥ/ yadā tu kāryānyatve prayatnāhetutvam anupalabdhikāraṇopapatter ity anena tṛṭīyapakṣo yujyate,

1159 tadā viśeṣahetuvacanāt prayatnānantaram ātmalābhaḥ śabdasya, nābhivyaktir iti siddhaḥ prathamapakṣo na ṣaṭpakṣī pravartata iti//43//

iti śrīvātsyāyanīye nyāyabhāṣye pañcamādhyāyasyādyam āhnikam/

1160 nyāyadarśanam pañcamādhyāyasya dvitīyam āhnikam vipratipattyapratipattyor vikalpān nigrahasthānabahutvam iti saṅkṣepeṇoktam, tad idānīṃ vibhajanīyam/ nigrahasthānāni khalu parājayavastūny aparādhādhikaraṇāni prāyeṇa pratijñādyavayavāśrayāṇi tattvavādinam atattvavādinaṃ cābhisaṃplavante/

1162