Adhyāya 5, Āhnika 2, Sūtra 2

pratidṛṣṭāntadharmābhyanujñā svadṛṣṭānte pratijñāhāniḥ // 5.2.2 //

sādhyadharmapratyanīkena dharmeṇa pratyavasthite pratidraṣṭāntadharmaṃ svadṛṣṭānte 'bhyanujānan pratijñāṃ jahātīti pratjñāhāniḥ/ nidarśanam — aindriyakatvād anityaḥ śabdo ghaṭavad ity kṛte apara āha -- dṛṣṭam aindriyakatvaṃ sāmānye nitye, kasmān na tathā śabda iti pratyavasthite idam āha —

1164 yady aindriyakaṃ sāmānyaṃ nityaṃ kāmaṃ ghaṭo nityo 'stv iti/

1165 sa khalv ayaṃ sādhakasya dṛṣṭāntasya nityatvaṃ prasañjayan nigamanāntam eva pakṣaṃ jahāti, pakṣaṃ jahatpratijñāṃ jahātīty ucyate, pratijñāśrayatvāt pakṣasyeti//2//