116 ८२-२ णियमा आता, ज्ञानं नियमादात्मा ज्ञानस्यात्मव्यतिरेकेण वृत्त्यदर्शनात् । 1507ता पुण सिया णाणे
सिया अण्णाणे,
आत्मा पुनः स्याज्ज्ञानम्, स्यादज्ञानमप्यसौ ज्ञानावरणीयकर्मवशीकृतत्वात् संशय
विपर्ययानध्यवसायबाहुल्यादित्यस्मात् सूत्रादेतद् मिथ्यादर्शनं निर्गतमज्ञानोक्तिविरोधसमाधिम1508दिति ।


1509ति विधिभङ्गारः प्रथमो द्रव्यार्थभेदः समाप्तः ॥

  1. आया पुण सिय नाणे सि+अ अन्नाणेय॰

  2. ॰मवदिति प्र॰ । अत्र ॰मवददिति इत्यपि पाठः स्यात् ॥

  3. इतिय॰ प्रतिषु नास्ति ॥