244

स एकोऽनवयवः शब्दो वाक्यार्थः, न तु सर्वाणि । सङ्ग्रहदेशत्वाच्चास्य द्रव्या
र्थता । भवति भवनं भावो द्रवतीति द्रव्यम्, न विकारावयवौ ।


क्रमे भ्व2975र्थवचनमुपप2976द्यते, भुवं वदन्ति इति भू2977वादयः, वादिशब्दस्य औ2978णादिकेञन्तत्वात् तथा भूवादि
शब्दव्याख्यानात्, नान्यथा । इत्युक्तः पदार्थः ।


इदानीं वाक्यार्थ उच्यते --स एकोऽनवयवः शब्दो वाक्यार्थः, वाक्यं च वाक्यार्थश्च
वाक्यार्थः, वाक्येन युक्तोऽर्थो वाक्यार्थः, वाक्यस2979म्बधी वाक्याद् वा2980क्यस्यैवार्थः । यथाहुः—

आख्यातशब्दः सङ्घातो जातिः सङ्घातवर्तिनी ।

एकोऽनवयवः शब्दः क्रमो बुद्ध्यनुसंहृतिः ॥

१७७-१ पदमाद्यं पृथक् सर्वं पदं साकाङ्क्षमित्यपि ।

वाक्यं प्रति मतिर्भिन्ना बहुधा न्यायदर्शिनाम् ॥ वाक्यप॰ २ । १, २ इति ।

तत्र यैः एकोऽनवयवः शब्दः इत्युक्तं तैर्विनिश्चित्योक्तं भवनस्यानवयवत्वात् तथैव पदवाक्यशब्द2981तदर्थाद्या
त्मत्वादिति । 2982 तु सर्वाणि एकस्यैव सर्वत्वादिति च2983रितार्थ एष द्रव्यार्थो विधिविधिनयः, हेतोर्वास्मात्
सङ्ग्रहदेशत्वाच्चास्य द्रव्यार्थतेति, सङ्ग्रहो द्रव्यार्थः, स पुनर्द्विविधः--स2984र्वसङ्ग्रहो देशसङ्ग्रहश्च, इत्येवमादि
शतप्रस्तारोऽसावार्षे शतभेदश्रुतेर्नयानाम् । यथोक्तम् --एक्किक्को य सत2985विधो सत्त णयसता ह2986वंत्येवं आव॰
नि॰ ७५९
इति । सङ्ग्रहस्यापि द्रव्यार्थता
तित्थकरवयणसंगहविसेसपत्थारमूलवाकरणी ।

दव्वट्ठि+ओ य पज्जवणयो य सेसा विकप्पा सिं ॥ सन्मति॰ १ । ३ 2987तिवचनात् ।

द्रव्यार्थसमासश्च आ2988दिनये व्याख्यातः । तस्मात् सङ्ग्रहदेशत्वात् तदवयवत्वादस्य द्रव्यार्थतेति ।


द्रव्यशब्दस्य कोऽर्थः ? द्रवतीति द्रव्यम्, गुणसन्द्रावो द्रव्यम् पा॰ म॰ भा॰ ५ । १ । ११९, द्रव्यं
भव्यं योग्यं भू प्राप्तौ पा॰ धा॰ १८४५ इति प्राप्तियोग्यमिष्टार्थप्राप्तियोग्यं दारु, 2989क्रियावदादिलक्षणं
द्रव्यम्, इत्येवमादि यथासम्भवं लक्षणं वाच्यम् । इह तु भवति भवनं भावः । भवति प्राच्यचतुष्टये
पुरुषादिस्वभावान्ते, भवनं भावोऽन्त्ये पूर्वोक्तवत्, पूर्वविरुद्धत्वान्नयानां द्रवति भ2990वति गच्छति सततमिति
द्रव्यं गत्यात्मकत्वात् द्रव्यं च भव्ये पा॰ ५ । ३ । १०४ इति वचनात्, न विकारावयवा2991विति विधिनया
युक्तत्वाद् गतार्थम् ।


  1. स्वर्थ॰य॰स्वार्थ॰ भा॰

  2. ॰पद्य भुवं प्र॰ ॥

  3. भूवादयो धातव इति । कथम् ? नेदमादिग्रहणम् । वदेरयमौणादिक इञ् कर्तृसाधनः--भुवं वदन्तीति भूवादय इति । इति पातञ्जलमहाभाष्ये ॥

  4. वसिवपियजिराजिव्रजिसदिहनिवाशिवादिवारिभ्य इञ् । ५७४ ॥ इति पाणिनीयव्याकरणे णादिषु चतुर्थपादे ॥

  5. ॰संबंधा प्र॰ ॥

  6. वाक्याद् वाक्यस्यैव वार्थः इत्यपि पाठोऽत्र स्यात् ॥

  7. ॰ब्दः तद॰य॰

  8. न तु सर्वाणि पदानि वाक्यार्थ इत्याशयः ॥

  9. चरितार्थंभा॰

  10. सर्व॰ प्रतिषु नास्ति ॥

  11. ॰विहो सत्त नय॰य॰

  12. हवंत्येवमिति प्र॰ ॥

  13. दृश्यतां पृ॰ ४ टि॰ २ ॥

  14. दृश्यतां पृ॰ ७ पं॰ ८ ॥

  15. क्रियावद् गुणवत् समवायिकारणमिति द्रव्यलक्षणम् ।वै॰ सू॰ १ । १ । १५ ॥

  16. भवतिभा॰ प्रतौ नास्ति ॥

  17. ॰वाविधिविधिनया॰य॰