245

निबन्धनमस्य--किं भवं ए2992के भवं, दुवे भवं, अक्खु+ए भवं, अव्व+ए भवं, अवट्ठि+ए भवं
अणेकभूतभव्वभवि+ए भवं ? सोमिला ! एके वि अहं दुवे वि अहं अक्खु+ए वि अहं अव्व+ए वि अहं अव
ट्ठिते वि अहं अणेकभूतभव्वभवि+ए वि अहं 2993भगवतीसू॰ १८ । १० । ६४७


किमेतत् सामर्थ्यवादिना स्वमनीषिकयोच्यते त्वया, आहोस्विदार्षेऽपि निबन्धनमस्य दर्शनस्यास्ति
यत एतद् निर्गतमिति ? अत्र अस्ति इत्युच्यते, निबन्धनमस्य सोमिलब्राह्मणप्रश्ने किं भवं ए2994के भव
मित्यादिके व्याकरणे सोमिला ! एके वि अहं, दुवे वि अहं, अक्खु+ए वि अहं, अव्व+ए वि अहं,
अवट्ठिते वि अहं, अणेकभूतभव्वभवि+ए2995 वि अह
मित्यादि निबन्धनमिति ।


एवं द्वितीयो विधिविध्यरः सविकल्पो नयचक्रस्य समाप्तः ॥

  1. दृश्यतां पृ॰ १८९ टि॰ ५ ॥

  2. दृश्यतां पृ॰ १८९ टि॰ ५ ॥

  3. एको प्र॰ ॥

  4. ॰ए पि अह॰ प्र॰ ॥