805

उपनिबन्धनं यतोऽस्य निर्गमस्तद्यथा--इमा णं भंते ! रयणप्पभा पुढवी किं सासता
असासता ? गोयमा ! दव्वट्ठया+ए सासता वण्णपज्जवेहिं गंधपज्जवेहिं रसपज्जवेहिं
फासपज्जवेहिं संठाणपज्जवेहिं असासता जीवाजीवाभि॰ ३ । १ । ७८


इत्येकादशो नियमोभयभङ्गः ।

मा मंस्थाः--स्वमनीषिकयैवोच्यत इति । जैनागमोऽप्येवमित्यत आह --उपनिबन्धनं यतोऽस्य
8294निर्गमस्तद्यथा--इ8295मा णं भंते
इत्यादिग्रन्थो गतार्थः, अ8296शाश्वतत्वेन पर्यायाणां निर्देशात् ।


इति नयचक्रटीकायामेकादशोऽरो नियमोभयभङ्गः स8297माप्तः ॥

  1. निगमः प्र॰ ॥

  2. दृश्यतां पृ॰ ४५०--४५१ ॥

  3. अशाश्वतेनय॰

  4. सम्पूर्णःय॰