263

KAZ13.4.02 jana.padaṃ yathā.niviṣṭam abhaye sthāpayet | 2 |

KAZ13.4.03 utthitam anugraha.parihārābhyāṃ niveṣayet, anyatra-apasarataḥ | 3 |

KAZ13.4.04 saṅgrāmād anyasyāṃ bhūmau niveśayet, ekasyāṃ vā vāsayet | 4 |

KAZ13.4.05 na hy ajano jana.pado rājyam ajana.padaṃ vā bhavati-iti kauṭilyaḥ | 5 |

KAZ13.4.06 viṣamasthasya muṣṭiṃ sasyaṃ vā hanyād, vīvadha.prasārau ca | 6 |

KAZ13.4.07ab prasāra.vīvadhac.chedān muṣṭi.sasya.vadhād api |
KAZ13.4.07cd vamanād gūḍha.ghātāc ca jāyate prakṛti.kṣayaḥ || 7 ||

KAZ13.4.08 "prabhūta.guṇa.vaddha.anya.kupya.yantra.śastra.āvaraṇa.viṣṭir aśmi.samagraṃ me sainyam, ṛtuś ca purastāt, apartuḥ parasya, vyādhi.durbhikṣa.nicaya.rakṣā.kṣayaḥ krīta.bala.nirvedo mitra.bala.nirvedaś ca" iti paryupāsīta | 8 |

KAZ13.4.09 kṛtvā skandha.āvārasya rakṣāṃ vīvadha.āsārayoḥ pathaś ca, parikṣipya durgaṃ khāta.sālābhyām, dūṣayitvā-udakam, avasrāvya parikhāḥ sampūrayitvā vā, suruṅgā.bala.kuṭikābhyāṃ vapra.prākārau hārayet, dāraṃ ca guḍena | 9 |

KAZ13.4.10 nimnaṃ vā pāṃsu.mālayā-ācchādayet | 10 |

KAZ13.4.11 bahula.ārakṣaṃ yantrair ghātayet | 11 |

KAZ13.4.12 niṣkirād upaniṣkṛṣya-aśvaiś ca prahareyuḥ | 12 |

KAZ13.4.13 vikrama.antareṣu ca niyoga.vikalpa.samuccayaiś ca-upāyānāṃ siddhiṃ lipseta | 13 |

KAZ13.4.14 durga.vāsinaḥ śyena.kāka.naptṛ.bhāsa.śuka.sārika.ulūka.kapotān grāhayitvā puccheṣv agni.yoga.yuktān para.durge visṛjet | 14 |

KAZ13.4.15 apakṛṣṭa.skandha.āvārād ucchrita.dhvaja.dhanva.ārakṣo vā mānuṣeṇa-agninā para.durgam ādīpayet | 15 |

KAZ13.4.16 gūḍha.purṣāś ca-antar.durga.pālakā nakula.vānara.biḍāla.śunāṃ puccheṣv agni.yogam ādhāya kāṇḍa.nicaya.rakṣā.vidhāna.veśmasu visṛjeyuḥ | 16 |

KAZ13.4.17 śuṣka.matsyānām udareṣv agnim ādhāya vallūre vā vāyasa.upahāreṇa vayobhir hārayeyuḥ | 17 |

KAZ13.4.18 sarala.deva.dāru.pūti.tṛṇa.guggulu.śrī.veṣṭakasarjarasalākṣāgulikāḥ khara.uṣṭra.ajāvīnāṃ leṇḍaṃ ca-agni.dhāraṇam | 18 |

KAZ13.4.19 priyāla.cūrṇam avalgu.jamaṣī.madhu.ucchiṣṭam aśva.khara.uṣṭra.go.leṇḍam ity eṣa kṣepyo 'gni.yogaḥ | 19 |

KAZ13.4.20 sarva.loha.cūrṇam agni.varṇaṃ vā kumbhī.sīsa.trapu.cūrṇaṃ vā pāribhadraka.palāśa.puṣpa.keśa.maṣī.taila.madhu.ucchiṣṭaka.śrī.- veṣṭaka.yukto 'gni.yogo viśvāsa.ghātī vā | 20 |

KAZ13.4.21 tena-avaliptaḥ śaṇa.trapusa.valka.veṣṭito bāṇa ity agni.yogaḥ | 21 |