Chapter 39

Atharasāyanādhyāyaḥ

K edn 562-574
Ah.6.39.001a dīrgham āyuḥ smṛtiṃ medhām ārogyaṃ taruṇaṃ vayaḥ |
Ah.6.39.001c prabhā-varṇa-svaraudāryaṃ dehendriya-balodayam || 1 ||
Ah.6.39.002a vāk-siddhiṃ vṛṣa-tāṃ kāntim avāpnoti rasāyanāt |
Ah.6.39.002c lābhopāyo hi śastānāṃ rasādīnāṃ rasāyanam || 2 || 2838
Ah.6.39.003a pūrve vayasi madhye vā tat prayojyaṃ jitātmanaḥ |
Ah.6.39.003c snigdhasya sruta-raktasya viśuddhasya ca sarva-thā || 3 ||
Ah.6.39.004a a-viśuddhe śarīre hi yukto rāsāyano vidhiḥ |
Ah.6.39.004c vājī-karo vā maline vastre raṅga ivā-phalaḥ || 4 || 2839
Ah.6.39.005a rasāyanānāṃ dvi-vidhaṃ prayogam ṛṣayo viduḥ |
Ah.6.39.005c kuṭī-prāveśikaṃ mukhyaṃ vātātapikam anya-thā || 5 ||
Ah.6.39.006a pure prāpyopakaraṇe harmya-nir-vāta-nir-bhaye |
Ah.6.39.006c diśy udīcyāṃ śubhe deśe tri-garbhāṃ sūkṣma-locanām || 6 || 2840
Ah.6.39.007a dhūmātapa-rajo-vyāla-strī-mūrkhādya-vilaṅghitām |
Ah.6.39.007c sajja-vaidyopakaraṇāṃ su-mṛṣṭāṃ kārayet kuṭīm || 7 ||
Ah.6.39.008a atha puṇye 'hni sampūjya pūjyāṃs tāṃ praviśec chuciḥ |
Ah.6.39.008c tatra saṃśodhanaiḥ śuddhaḥ sukhī jāta-balaḥ punaḥ || 8 ||
747
Ah.6.39.009a brahma-cārī dhṛti-yutaḥ śrad-dadhāno jitendriyaḥ |
Ah.6.39.009c dāna-śīla-dayā-satya-vrata-dharma-parāyaṇaḥ || 9 ||
Ah.6.39.010a devatānusmṛtau yukto yukta-svapna-prajāgaraḥ |
Ah.6.39.010c priyauṣadhaḥ peśala-vāg ārabheta rasāyanam || 10 || 2841
Ah.6.39.011a harītakīm āmalakaṃ saindhavaṃ nāgaraṃ vacām |
Ah.6.39.011c haridrāṃ pippalīṃ vellaṃ guḍaṃ coṣṇāmbunā pibet || 11 ||
Ah.6.39.012a snigdha-svinno naraḥ pūrvaṃ tena sādhu viricyate |
Ah.6.39.012c tataḥ śuddha-śarīrāya kṛta-saṃsarjanāya ca || 12 || 2842
Ah.6.39.013a tri-rātraṃ pañca-rātraṃ vā saptāhaṃ vā ghṛtānvitam |
Ah.6.39.013c dadyād yāvakam ā-śuddheḥ purāṇa-śakṛto 'tha-vā || 13 ||
Ah.6.39.014a itthaṃ saṃskṛta-koṣṭhasya rasāyanam upāharet |
Ah.6.39.014c yasya yad yaugikaṃ paśyet sarvam ālocya sātmya-vit || 14 ||
Ah.6.39.015a pathyā-sahasraṃ tri-guṇa-dhātrī-phala-samanvitam |
Ah.6.39.015c pañcānāṃ pañca-mūlānāṃ sārdhaṃ pala-śata-dvayam || 15 ||
Ah.6.39.016a jale daśa-guṇe paktvā daśa-bhāga-sthite rase |
Ah.6.39.016c āpothya kṛtvā vy-asthīni vijayāmalakāny atha || 16 ||
Ah.6.39.017a vinīya tasmin niryūhe yojayet kuḍavāṃśakam |
Ah.6.39.017c tvag-elā-musta-rajanī-pippaly-aguru-candanam || 17 ||
Ah.6.39.018a maṇḍūkaparṇī-kanaka-śaṅkhapuṣpī-vacā-plavam |
Ah.6.39.018c yaṣṭy-āhvayaṃ viḍaṅgaṃ ca cūrṇitaṃ tulayādhikam || 18 ||
748
Ah.6.39.019a sitopalārdha-bhāraṃ ca pātrāṇi trīṇi sarpiṣaḥ |
Ah.6.39.019c dve ca tailāt pacet sarvaṃ tad agnau leha-tāṃ gatam || 19 ||
Ah.6.39.020a avatīrṇaṃ himaṃ yuñjyād viṃśaiḥ kṣaudra-śatais tribhiḥ |
Ah.6.39.020c tataḥ khajena mathitaṃ nidadhyād ghṛta-bhājane || 20 ||
Ah.6.39.021a yā noparundhyād āhāram ekaṃ mātrāsya sā smṛtā |
Ah.6.39.021c ṣaṣṭikaḥ payasā cātra jīrṇe bhojanam iṣyate || 21 || 2843
Ah.6.39.022a vaikhānasā bālakhilyās tathā cānye tapo-dhanāḥ |
Ah.6.39.022c brahmaṇā vihitaṃ dhanyam idaṃ prāśya rasāyanam || 22 || 2844
Ah.6.39.023a tandrā-śrama-klama-valī-palitāmaya-varjitāḥ |
Ah.6.39.023c medhā-smṛti-balopetā babhūvur a-mitāyuṣaḥ || 23 ||
Ah.6.39.024a abhayāmalaka-sahasraṃ nir-āmayaṃ pippalī-sahasra-yutam |
Ah.6.39.024c taruṇa-palāśa-kṣāra-dravī-kṛtaṃ sthāpayed bhāṇḍe || 24 ||
Ah.6.39.025a upayukte ca kṣāre chāyā-saṃśuṣka-cūrṇitaṃ yojyam |
Ah.6.39.025c pādāṃśena sitāyāś catur-guṇābhyāṃ madhu-ghṛtābhyām || 25 || 2845
Ah.6.39.026a tad ghṛta-kumbhe bhūmau nidhāya ṣaṇ-māsa-saṃstham uddhṛtya |
Ah.6.39.026c prāhṇe prāśya yathānalam ucitāhāro bhavet satatam || 26 || 2846
Ah.6.39.027a ity upayuñjyā-śeṣaṃ varṣa-śatam an-āmayo jarā-rahitaḥ |
Ah.6.39.027c jīvati bala-puṣṭi-vapuḥ-smṛti-medhādy-anvito viśeṣeṇa || 27 || 2847
Ah.6.39.028a nī-rujārdra-palāśasya cchinne śirasi tat kṣatam |
Ah.6.39.028c antar dvi-hastaṃ gambhīraṃ pūryam āmalakair navaiḥ || 28 || 2848
749
Ah.6.39.029a ā-mūlaṃ veṣṭitaṃ darbhaiḥ padminī-paṅka-lepitam |
Ah.6.39.029c ādīpya go-mayair vanyair nir-vāte svedayet tataḥ || 29 ||
Ah.6.39.030a svinnāni tāny āmalakāni tṛptyā khāden naraḥ kṣaudra-ghṛtānvitāni |
Ah.6.39.030c kṣīraṃ śṛtaṃ cānu pibet pra-kāmaṃ tenaiva varteta ca māsam ekam || 30 ||
Ah.6.39.031a varjyāni varjyāni ca tatra yatnāt spṛśyaṃ ca śītāmbu na pāṇināpi |
Ah.6.39.031c ekā-daśāhe 'sya tato vyatīte patanti keśā daśanā nakhāś ca || 31 || 2849
Ah.6.39.032a athālpakair eva dinaiḥ su-rūpaḥ strīṣv a-kṣayaḥ kuñjara-tulya-vīryaḥ |
Ah.6.39.032c viśiṣṭa-medhā-bala-buddhi-sat-tvo bhavaty asau varṣa-sahasra-jīvī || 32 ||
Ah.6.39.033a daśa-mūla-balā-musta-jīvakarṣabhakotpalam |
Ah.6.39.033c parṇinyau pippalī śṛṅgī medā tāmalakī truṭī || 33 ||
Ah.6.39.034a jīvantī joṅgakaṃ drākṣā pauṣkaraṃ candanaṃ śaṭhī |
Ah.6.39.034c punarnavarddhi-kākolī-kākanāsāmṛtā-dvayam || 34 || 2850
Ah.6.39.035a vidārī vṛṣa-mūlaṃ ca tad aikadhyaṃ palonmitam |
Ah.6.39.035c jala-droṇe pacet pañca dhātrī-phala-śatāni ca || 35 ||
Ah.6.39.036a pāda-śeṣaṃ rasaṃ tasmād vy-asthīny āmalakāni ca |
Ah.6.39.036c gṛhītvā bharjayet taila-ghṛtād dvā-daśabhiḥ palaiḥ || 36 || 2851
Ah.6.39.037a matsyaṇḍikā-tulārdhena yuktaṃ tal leha-vat pacet |
Ah.6.39.037c snehārdhaṃ madhu siddhe tu tavakṣīryāś catuḥ-palam || 37 || 2852
Ah.6.39.038a pippalyā dvi-palaṃ dadyāc catur-jātaṃ kaṇārdhitam |
Ah.6.39.038c ato 'valehayen mātrāṃ kuṭī-sthaḥ pathya-bhojanaḥ || 38 || 2853
750
Ah.6.39.039a ity eṣa cyavana-prāśo yaṃ prāśya cyavano muniḥ |
Ah.6.39.039c jarā-jarjarito 'py āsīn nārī-nayana-nandanaḥ || 39 ||
Ah.6.39.040a kāsaṃ śvāsaṃ jvaraṃ śoṣaṃ hṛd-rogaṃ vāta-śoṇitam |
Ah.6.39.040c mūtra-śukrāśrayān doṣān vaisvaryaṃ ca vyapohati || 40 ||
Ah.6.39.041a bāla-vṛddha-kṣata-kṣīṇa-kṛśānām aṅga-vardhanaḥ || 41ab ||
Ah.6.39.041c medhāṃ smṛtiṃ kāntim an-āmaya-tvam āyuḥ-prakarṣaṃ pavanānulomyam || 41cd ||
Ah.6.39.041e strīṣu praharṣaṃ balam indriyāṇām agneś ca kuryād vidhinopayuktaḥ || 41ef ||
Ah.6.39.042a madhukena tavakṣīryā pippalyā sindhu-janmanā |
Ah.6.39.042c pṛthag lohaiḥ suvarṇena vacayā madhu-sarpiṣā || 42 ||
Ah.6.39.043a sitayā vā samā yuktā samāyuktā rasāyanam |
Ah.6.39.043c tri-phalā sarva-roga-ghnī medhāyuḥ-smṛti-buddhi-dā || 43 || 2854
Ah.6.39.044a maṇḍūkaparṇyāḥ sva-rasaṃ yathāgni kṣīreṇa yaṣṭīmadhukasya cūrṇam |
Ah.6.39.044c rasaṃ guḍūcyās saha-mūla-puṣpyāḥ kalkaṃ prayuñjīta ca śaṅkhapuṣpyāḥ || 44 ||
Ah.6.39.045a āyuḥ-pradāny āmaya-nāśanāni balāgni-varṇa-svara-vardhanāni |
Ah.6.39.045c medhyāni caitāni rasāyanāni medhyā viśeṣeṇa tu śaṅkhapuṣpī || 45 || 2855
Ah.6.39.046a naladaṃ kaṭu-rohiṇī payasyā madhukaṃ candana-śārivogragandhāḥ |
Ah.6.39.046c tri-phalā kaṭuka-trayaṃ haridre sa-paṭolaṃ lavaṇaṃ ca taiḥ su-piṣṭaiḥ || 46 ||
Ah.6.39.047a tri-guṇena rasena śaṅkhapuṣpyāḥ sa-payaskaṃ ghṛta-nalvaṇaṃ vipakvam |
Ah.6.39.047c upayujya bhavej jaḍo 'pi vāṅmī śruta-dhārī pratibhāna-vān a-rogaḥ || 47 || 2856
Ah.6.39.048a peṣyair mṛṇāla-bisa-kesara-pattra-bījaiḥ siddhaṃ sa-hema-śakalaṃ payasā ca sarpiḥ |
Ah.6.39.048c pañcāravindam iti tat prathitaṃ pṛthivyāṃ prabhraṣṭa-pauruṣa-bala-pratibhair niṣevyam || 48 || 2857
751
Ah.6.39.049a yan nāla-kanda-dala-kesara-vad vipakvaṃ nīlotpalasya tad api prathitaṃ dvitīyam |
Ah.6.39.049c sarpiś catuṣ-kuvalayaṃ sa-hiraṇya-pattraṃ medhyaṃ gavām api bhavet kim u mānuṣāṇām || 49 ||
Ah.6.39.050a brāhmī-vacā-saindhava-śaṅkhapuṣpī-matsyākṣaka-brahmasuvarcalaindryaḥ |
Ah.6.39.050c vaidehikā ca tri-yavāḥ pṛthak syur yavau suvarṇasya tilo viṣasya || 50 ||
Ah.6.39.051a sarpiṣaś ca palam ekata etad yojayet pariṇate ca ghṛtāḍhyam |
Ah.6.39.051c bhojanaṃ sa-madhu vatsaram evaṃ śīlayann adhika-dhī-smṛti-medhaḥ || 51 || 2858
Ah.6.39.052a atikrānta-jarā-vyādhi-tandrālasya-śrama-klamaḥ |
Ah.6.39.052c jīvaty abda-śataṃ pūrṇaṃ śrī-tejaḥ-kānti-dīpti-mān || 52 || 2859
Ah.6.39.053a viśeṣataḥ kuṣṭha-kilāsa-gulma-viṣa-jvaronmāda-garodarāṇi |
Ah.6.39.053c atharva-mantrādi-kṛtāś ca kṛtyāḥ śāmyanty anenāti-balāś ca vātāḥ || 53 ||
Ah.6.39.054a śaran-mukhe nāgabalāṃ puṣya-yoge samuddharet |
Ah.6.39.054c akṣa-mātraṃ tato mūlāc cūrṇitāt payasā pibet || 54 || 2860
Ah.6.39.055a lihyān madhu-ghṛtābhyāṃ vā kṣīra-vṛttir an-anna-bhuk |
Ah.6.39.055c evaṃ varṣa-prayogena jīved varṣa-śataṃ balī || 55 ||
Ah.6.39.056a phalon-mukho gokṣurakaḥ sa-mūlaś chāyā-viśuṣkaḥ su-vicūrṇitāṅgaḥ |
Ah.6.39.056c su-bhāvitaḥ svena rasena tasmān mātrāṃ parāṃ prāsṛtikīṃ pibed yaḥ || 56 || 2861
Ah.6.39.057a kṣīreṇa tenaiva ca śālim aśnan jīrṇe bhavet sa dvi-tulopayogāt |
Ah.6.39.057c śaktaḥ su-rūpaḥ su-bhagaḥ śatāyuḥ kāmī kakud-mān iva go-kula-sthaḥ || 57 ||
Ah.6.39.058a vārāhī-kandam ārdrārdraṃ kṣīreṇa kṣīra-paḥ pibet |
Ah.6.39.058c māsaṃ nir-anno māsaṃ ca kṣīrānnādo jarāṃ jayet || 58 ||
752
Ah.6.39.059a tat-kanda-ślakṣṇa-cūrṇaṃ vā sva-rasena su-bhāvitam |
Ah.6.39.059c ghṛta-kṣaudra-plutaṃ lihyāt tat-pakvaṃ vā ghṛtaṃ pibet || 59 || 2862
Ah.6.39.060a tad-vad vidāry-atibalā-balā-madhuka-vāyasīḥ |
Ah.6.39.060c śreyasī-śreyasī-yuktā-pathyā-dhātrī-sthirāmṛtāḥ || 60 || 2863
Ah.6.39.061a maṇḍūkī-śaṅkhakusumā-vājigandhā-śatāvarīḥ |
Ah.6.39.061c upayuñjīta medhā-dhī-vayaḥ-sthairya-bala-pradāḥ || 61 || 2864
Ah.6.39.062a yathā-svaṃ citrakaḥ puṣpair jñeyaḥ pīta-sitāsitaiḥ |
Ah.6.39.062c yathottaraṃ sa guṇa-vān vidhinā ca rasāyanam || 62 ||
Ah.6.39.063a chāyā-śuṣkaṃ tato mūlaṃ māsaṃ cūrṇī-kṛtaṃ lihan |
Ah.6.39.063c sarpiṣā madhu-sarpirbhyāṃ piban vā payasā yatiḥ || 63 ||
Ah.6.39.064a ambhasā vā hitānnāśī śataṃ jīvati nī-rujaḥ |
Ah.6.39.064c medhāvī bala-vān kānto vapuṣ-mān dīpta-pāvakaḥ || 64 ||
Ah.6.39.065a tailena līḍho māsena vātān hanti su-dus-tarān |
Ah.6.39.065c mūtreṇa śvitra-kuṣṭhāni pītas takreṇa pāyu-jān || 65 || 2865
Ah.6.39.066a bhallātakāni puṣṭāni dhānya-rāśau nidhāpayet |
Ah.6.39.066c grīṣme saṅgṛhya hemante svādu-snigdha-himair vapuḥ || 66 || 2866
Ah.6.39.067a saṃskṛtya tāny aṣṭa-guṇe salile 'ṣṭau vipācayet |
Ah.6.39.067c aṣṭāṃśa-śiṣṭaṃ tat-kvāthaṃ sa-kṣīraṃ śītalaṃ pibet || 67 || 2867
Ah.6.39.068a vardhayet praty-ahaṃ cānu tatraikaikam aruṣkaram |
Ah.6.39.068c sapta-rātra-trayaṃ yāvat trīṇi trīṇi tataḥ param || 68 ||
753
Ah.6.39.069a ā-catvāriṃśatas tāni hrāsayed vṛddhi-vat tataḥ |
Ah.6.39.069c sahasram upayuñjīta saptāhair iti saptabhiḥ || 69 || 2868
Ah.6.39.070a yantritātmā ghṛta-kṣīra-śāli-ṣaṣṭika-bhojanaḥ |
Ah.6.39.070c tad-vat tri-guṇitaṃ kālaṃ prayogānte 'pi cācaret || 70 || 2869
Ah.6.39.071a āśiṣo labhate '-pūrvā vahner dīptiṃ viśeṣataḥ |
Ah.6.39.071c prameha-kṛmi-kuṣṭhārśo-medo-doṣa-vivarjitaḥ || 71 || 2870
Ah.6.39.072a piṣṭa-svedanam a-rujaiḥ pūrṇaṃ bhallātakair vijarjaritaiḥ |
Ah.6.39.072c bhūmi-nikhāte kumbhe pratiṣṭhitaṃ kṛṣṇa-mṛl-liptam || 72 || 2871
Ah.6.39.073a parivāritaṃ samantāt pacet tato go-mayāgninā mṛdunā |
Ah.6.39.073c tat-sva-raso yaś cyavate gṛhṇīyāt taṃ dine 'nyasmin || 73 || 2872
Ah.6.39.074a amum upayujya sva-rasaṃ madhv-aṣṭama-bhāgikaṃ dvi-guṇa-sarpiḥ |
Ah.6.39.074c pūrva-vidhi-yantritātmā prāpnoti guṇān sa tān eva || 74 || 2873
Ah.6.39.075a puṣṭāni pākena paricyutāni bhallātakāny āḍhaka-sammitāni |
Ah.6.39.075c ghṛṣṭveṣṭikā-cūrṇa-kaṇair jalena prakṣālya saṃśoṣya ca mārutena || 75 ||
Ah.6.39.076a jarjarāṇi vipacej jala-kumbhe pāda-śeṣa-ghṛta-gālita-śītam |
Ah.6.39.076c tad-rasaṃ punar api śrapayeta kṣīra-kumbha-sahitaṃ caraṇa-sthe || 76 || 2874
Ah.6.39.077a sarpiḥ pakvaṃ tatra tulya-pramāṇaṃ yuñjyāt svecchaṃ śarkarayā rajobhiḥ |
Ah.6.39.077c ekī-bhūtaṃ tat khaja-kṣobhaṇena sthāpyaṃ dhānye sapta-rātraṃ su-guptam || 77 || 2875
Ah.6.39.078a tam amṛta-rasa-pākaṃ yaḥ prage prāśam aśnann anupibati yatheṣṭaṃ vāri dugdhaṃ rasaṃ vā |
Ah.6.39.078c smṛti-mati-bala-medhā-sat-tva-sārair upetaḥ kanaka-nicaya-gauraḥ so 'śnute dīrgham āyuḥ || 78 ||
754
Ah.6.39.079a droṇe 'mbhaso vraṇakṛtāṃ tri-śatād vipakvāt kvāthāḍhake pala-samais tila-taila-pātram |
Ah.6.39.079c tiktā-viṣā-dvaya-varā-girijanma-tārkṣyaiḥ siddhaṃ paraṃ nikhila-kuṣṭha-nibarhaṇāya || 79 || 2876
Ah.6.39.080a sahāmalaka-śuktibhir dadhi-sareṇa tailena vā || 80a ||
Ah.6.39.080b guḍena payasā ghṛtena yava-saktubhir vā saha || 80b ||
Ah.6.39.080c tilena saha mākṣikeṇa palalena sūpena vā || 80c ||
Ah.6.39.080d vapuṣ-karam aruṣkaraṃ parama-medhyam āyuṣ-karam || 80d ||
Ah.6.39.081a bhallātakāni tīkṣṇāni pākīny agni-samāni ca |
Ah.6.39.081c bhavanty amṛta-kalpāni prayuktāni yathā-vidhi || 81 || 2877
Ah.6.39.082a kapha-jo na sa rogo 'sti na vibandho 'sti kaś-ca-na |
Ah.6.39.082c yaṃ na bhallātakaṃ hanyāc chīghram agni-bala-pradam || 82 || 2878
Ah.6.39.083a vātātapa-vidhāne 'pi viśeṣeṇa vivarjayet |
Ah.6.39.083c kulattha-dadhi-śuktāni tailābhyaṅgāgni-sevanam || 83 ||
Ah.6.39.084a vṛkṣās tubarakā nāma paścimārṇava-tīra-jāḥ |
Ah.6.39.084c vīcī-taraṅga-vikṣobha-mārutoddhūta-pallavāḥ || 84 ||
Ah.6.39.085a tebhyaḥ phalāny ādadīta su-pakvāny ambu-dāgame |
Ah.6.39.085c majjñaḥ phalebhyaś cādāya śoṣayitvāvacūrṇya ca || 85 || 2879
Ah.6.39.086a tila-vat pīḍayed droṇyāṃ kvāthayed vā kusumbha-vat |
Ah.6.39.086c tat-tailaṃ sambhṛtaṃ bhūyaḥ paced ā-salila-kṣayāt || 86 || 2880
Ah.6.39.087a avatārya karīṣe ca pakṣa-mātraṃ nidhāpayet |
Ah.6.39.087c snigdha-svinno hṛta-malaḥ pakṣād uddhṛtya tat tataḥ || 87 || 2881
Ah.6.39.088a caturtha-bhaktāntaritaḥ prātaḥ pāṇi-talaṃ pibet |
Ah.6.39.088c mantreṇānena pūtasya tailasya divase śubhe || 88 ||
755
Ah.6.39.089a majja-sāra mahā-vīrya sarvān dhātūn viśodhaya |
Ah.6.39.089c śaṅkha-cakra-gadā-pāṇis tvām ājñāpayate '-cyutaḥ || 89 || 2882
Ah.6.39.090a tenāsyordhvam adhas-tāc ca doṣā yānty a-sakṛt tataḥ |
Ah.6.39.090c sāyam a-sneha-lavaṇāṃ yavāgūṃ śītalāṃ pibet || 90 || 2883
Ah.6.39.091a pañcāhāni pibet tailam itthaṃ varjyān vivarjayan |
Ah.6.39.091c pakṣaṃ mudga-rasānnāśī sarva-kuṣṭhair vimucyate || 91 || 2884
Ah.6.39.092a tad eva khadira-kvāthe tri-guṇe sādhu sādhitam |
Ah.6.39.092c nihitaṃ pūrva-vat pakṣaṃ piben māsaṃ su-yantritaḥ || 92 ||
Ah.6.39.093a tenābhyakta-śarīraś ca kurvann āhāram īritam |
Ah.6.39.093c anenāśu prayogeṇa sādhayet kuṣṭhinaṃ naram || 93 ||
Ah.6.39.093.1and-1-ab bhinna-svaraṃ rakta-netraṃ śīrṇāṅgaṃ kṛmi-bhakṣitam || 93-1+(1)ab || 2885
Ah.6.39.094a sarpir-madhu-yutaṃ pītaṃ tad eva khadirād vinā |
Ah.6.39.094c pakṣaṃ māṃsa-rasāhāraṃ karoti dvi-śatāyuṣam || 94 || 2886
Ah.6.39.095a tad eva nasye pañcāśad divasān upayojitam |
Ah.6.39.095c vapuṣ-mataṃ śruta-dharaṃ karoti tri-śatāyuṣam || 95 || 2887
Ah.6.39.095.1and-1-ab valī-palita-nirmuktaṃ sthira-smṛti-kaca-dvi-jam || 95-1+(1)ab ||
Ah.6.39.096a pañcāṣṭau sapta daśa vā pippalīr madhu-sarpiṣā |
Ah.6.39.096c rasāyana-guṇānveṣī samām ekāṃ prayojayet || 96 || 2888
756
Ah.6.39.097a tisras tisras tu pūrvāhṇe bhuktvāgre bhojanasya ca |
Ah.6.39.097c pippalyaḥ kiṃśuka-kṣāra-bhāvitā ghṛta-bharjitāḥ || 97 || 2889
Ah.6.39.098a prayojyā madhu-sammiśrā rasāyana-guṇaiṣiṇā |
Ah.6.39.098c krama-vṛddhyā daśāhāni daśa-paippalikaṃ dinam || 98 || 2890
Ah.6.39.099a vardhayet payasā sārdhaṃ tathaivāpanayet punaḥ |
Ah.6.39.099c jīrṇauṣadhaś ca bhuñjīta ṣaṣṭikaṃ kṣīra-sarpiṣā || 99 ||
Ah.6.39.100a pippalīnāṃ sahasrasya prayogo 'yaṃ rasāyanam |
Ah.6.39.100c piṣṭās tā balibhiḥ peyāḥ śṛtā madhya-balair naraiḥ || 100 ||
Ah.6.39.100and-1-ab śītī-kṛtā hīna-balair vīkṣya doṣāmayān prati || 100+(1)ab || 2891
Ah.6.39.101a tad-vac ca cchāga-dugdhena dve sahasre prayojayet |
Ah.6.39.101c ebhiḥ prayogaiḥ pippalyaḥ kāsa-śvāsa-gala-grahān || 101 ||
Ah.6.39.102a yakṣma-meha-grahaṇy-arśaḥ-pāṇḍu-tva-viṣama-jvarān |
Ah.6.39.102c ghnanti śophaṃ vamiṃ hidhmāṃ plīhānaṃ vāta-śoṇitam || 102 ||
Ah.6.39.103a bilvārdha-mātreṇa ca pippalīnāṃ pātraṃ pralimped ayaso niśāyām |
Ah.6.39.103c prātaḥ pibet tat salilāñjalibhyāṃ varṣaṃ yatheṣṭāśana-pāna-ceṣṭaḥ || 103 ||
Ah.6.39.104a śuṇṭhī-viḍaṅga-tri-phalā-guḍūcī- yaṣṭī-haridrātibalā-balāś ca |
Ah.6.39.104c mustā-surāhvāguru-citrakāś ca saugandhikaṃ paṅka-jam utpalāni || 104 || 2892
Ah.6.39.105a dhavāśvakarṇāsana-bālapattra-sārās tathā pippali-vat prayojyāḥ |
Ah.6.39.105c lohopaliptāḥ pṛthag eva jīvet samāḥ śataṃ vyādhi-jarā-vimuktaḥ || 105 || 2893
757
Ah.6.39.106a kṣīrāñjalibhyāṃ ca rasāyanāni yuktāny amūny āyasa-lepanāni |
Ah.6.39.106c kurvanti pūrvokta-guṇa-prakarṣam āyuḥ-prakarṣaṃ dvi-guṇaṃ tataś ca || 106 ||
Ah.6.39.107a asana-khadira-yūṣair bhāvitāṃ somarājīṃ madhu-ghṛta-śikhi-pathyā-loha-cūrṇair upetām |
Ah.6.39.107c śaradam avalihānaḥ pāriṇāmān vikārāṃs tyajati mita-hitāśī tad-vad āhāra-jātān || 107 || 2894
Ah.6.39.108a tīvreṇa kuṣṭhena parīta-mūrtir yaḥ somarājīṃ niyamena khādet |
Ah.6.39.108c saṃvatsaraṃ kṛṣṇa-tila-dvitīyāṃ sa somarājīṃ vapuṣātiśete || 108 ||
Ah.6.39.109a ye somarājyā vi-tuṣī-kṛtāyāś cūrṇair upetāt payasaḥ su-jātāt |
Ah.6.39.109c uddhṛtya sāraṃ madhunā lihanti takraṃ tad evānupibanti cānte || 109 ||
Ah.6.39.110a kuṣṭhinaḥ śīryamāṇāṅgās te jātāṅguli-nāsikāḥ |
Ah.6.39.110c bhānti vṛkṣā iva punaḥ prarūḍha-nava-pallavāḥ || 110 || 2895
Ah.6.39.110and-1-a śīta-vāta-hima-dagdha-tanūnāṃ stabdha-bhagna-kuṭila-vyathitāsthnām |
Ah.6.39.110and-1-c bheṣajasya pavanopahatānāṃ vakṣyate vidhir ato laśunasya || 110+(1) || 2896
Ah.6.39.111a rāhor amṛta-cauryeṇa lūnād ye patitā galāt |
Ah.6.39.111c amṛtasya kaṇā bhūmau te laśuna-tvam āgatāḥ || 111 || 2897
Ah.6.39.112a dvi-jā nāśnanti tam ato daitya-deha-samudbhavam |
Ah.6.39.112c sākṣād amṛta-sambhūter grāmaṇīḥ sa rasāyanam || 112 ||
Ah.6.39.113a śīlayel laśunaṃ śīte vasante 'pi kapholbaṇaḥ |
Ah.6.39.113c ghanodaye 'pi vātārtaḥ sadā vā grīṣma-līlayā || 113 || 2898
Ah.6.39.114a snigdha-śuddha-tanuḥ śīta-madhuropaskṛtāśayaḥ |
Ah.6.39.114c tad-uttaṃsāvataṃsābhyāṃ carcitānucarājiraḥ || 114 ||
758
Ah.6.39.115a tasya kandān vasantānte himavac-chaka-deśa-jān |
Ah.6.39.115c apanīta-tvaco rātrau timayen madirādibhiḥ || 115 || 2899
Ah.6.39.116a tat-kalka-sva-rasaṃ prātaḥ śuci-tāntava-pīḍitam |
Ah.6.39.116c madirāyāḥ su-rūḍhāyās tri-bhāgena samanvitam || 116 ||
Ah.6.39.117a madyasyānyasya takrasya mastunaḥ kāñjikasya vā |
Ah.6.39.117c tat-kāla eva vā yuktaṃ yuktam ālocya mātrayā || 117 || 2900
Ah.6.39.118a taila-sarpir-vasā-majja-kṣīra-māṃsa-rasaiḥ pṛthak |
Ah.6.39.118c kvāthena vā yathā-vyādhi rasaṃ kevalam eva vā || 118 || 2901
Ah.6.39.119a pibed gaṇḍūṣa-mātraṃ prāk kaṇṭha-nālī-viśuddhaye |
Ah.6.39.119c pratataṃ svedanaṃ cānu vedanāyāṃ praśasyate || 119 || 2902
Ah.6.39.120a śītāmbu-sekaḥ sahasā vami-mūrchāyayor mukhe |
Ah.6.39.120c śeṣaṃ pibet klamāpāye sthira-tāṃ gata ojasi || 120 ||
Ah.6.39.121a vidāha-parihārāya paraṃ śītānulepanaḥ |
Ah.6.39.121c dhārayet sāmbu-kaṇikā muktā-karpūra-mālikāḥ || 121 || 2903
Ah.6.39.122a kuḍavo 'sya parā mātrā tad-ardhaṃ kevalasya tu |
Ah.6.39.122c palaṃ piṣṭasya tan-majjñaḥ sa-bhaktaṃ prāk ca śīlayet || 122 ||
Ah.6.39.123a jīrṇa-śāly-odanaṃ jīrṇe śaṅkha-kundendu-pāṇḍuram |
Ah.6.39.123c bhuñjīta yūṣair payasā rasair vā dhanva-cāriṇām || 123 ||
Ah.6.39.124a madyam ekaṃ pibet tatra tṛṭ-prabandhe jalānvitam |
Ah.6.39.124c a-madya-pas tv āranālaṃ phalāmbu parisikthakām || 124 || 2904
759
Ah.6.39.125a tat-kalkaṃ vā sama-ghṛtaṃ ghṛta-pātre khajāhatam |
Ah.6.39.125c sthitaṃ daśāhād aśnīyāt tad-vad vā vasayā samam || 125 || 2905
Ah.6.39.126a vi-kañcuka-prājya-rasona-garbhān sa-śūlya-māṃsān vividhopadaṃśān |
Ah.6.39.126c nimardakān vā ghṛta-śukta-yuktān pra-kāmam adyāl laghu tuccham aśnan || 126 || 2906
Ah.6.39.127a pitta-rakta-vinirmukta-samastāvaraṇāvṛte |
Ah.6.39.127c śuddhe vā vidyate vāyau na dravyaṃ laśunāt param || 127 || 2907
Ah.6.39.128a priyāmbu-guḍa-dugdhasya māṃsa-madyāmla-vidviṣaḥ |
Ah.6.39.128c a-titikṣor a-jīrṇaṃ ca laśuno vyāpade dhruvam || 128 || 2908
Ah.6.39.129a pitta-kopa-bhayād ante yuñjyān mṛdu virecanam |
Ah.6.39.129c rasāyana-guṇān evaṃ paripūrṇān samaśnute || 129 ||
Ah.6.39.130a grīṣme 'rka-taptā girayo jatu-tulyaṃ vamanti yat |
Ah.6.39.130c hemādi-ṣaḍ-dhātu-rasaṃ procyate tac chilā-jatu || 130 ||
Ah.6.39.131a sarvaṃ ca tikta-kaṭukaṃ nāty-uṣṇaṃ kaṭu pākataḥ |
Ah.6.39.131c chedanaṃ ca viśeṣeṇa lauhaṃ tatra praśasyate || 131 ||
Ah.6.39.132a go-mūtra-gandhi kṛṣṇaṃ guggulv-ābhaṃ vi-śarkaraṃ mṛtsnam |
Ah.6.39.132c snigdham an-amla-kaṣāyaṃ mṛdu guru ca śilā-jatu śreṣṭham || 132 ||
Ah.6.39.133a vyādhi-vyādhita-sātmyaṃ samanusmaran bhāvayed ayaḥ-pātre |
Ah.6.39.133c prāk kevala-jala-dhautaṃ śuṣkaṃ kvāthais tato bhāvyam || 133 ||
Ah.6.39.134a sama-girijam aṣṭa-guṇite niḥkvāthyaṃ bhāvanauṣadhaṃ toye |
Ah.6.39.134c tan-niryūhe 'ṣṭāṃśe pūtoṣṇe prakṣiped girijam || 134 ||
760
Ah.6.39.135a tat sama-rasa-tāṃ yātaṃ saṃśuṣkaṃ prakṣiped rase bhūyaḥ |
Ah.6.39.135c svaiḥ svair evaṃ kvāthair bhāvyaṃ vārān bhavet sapta || 135 ||
Ah.6.39.136a atha snigdhasya śuddhasya ghṛtaṃ tiktaka-sādhitam |
Ah.6.39.136c try-ahaṃ yuñjīta girijam ekaikena tathā try-aham || 136 || 2909
Ah.6.39.137a phala-trayasya yūṣeṇa paṭolyā madhukasya ca |
Ah.6.39.137c yogaṃ yogyaṃ tatas tasya kālāpekṣaṃ prayojayet || 137 || 2910
Ah.6.39.138a śilā-jam evaṃ dehasya bhavaty aty-upakārakam |
Ah.6.39.138c guṇān samagrān kurute sahasā vyāpadaṃ na ca || 138 ||
Ah.6.39.139a eka-tri-sapta-saptāhaṃ karṣam ardha-palaṃ palam |
Ah.6.39.139c hīna-madhyottamo yogaḥ śilā-jasya kramān mataḥ || 139 ||
Ah.6.39.140a saṃskṛtaṃ saṃskṛte dehe prayuktaṃ girijāhvayam |
Ah.6.39.140c yuktaṃ vyastaiḥ samastair vā tāmrāyo-rūpya-hemabhiḥ || 140 ||
Ah.6.39.141a kṣīreṇāloḍitaṃ kuryāc chīghraṃ rāsāyanaṃ phalam |
Ah.6.39.141c kulatthān kākamācīṃ ca kapotāṃś ca sadā tyajet || 141 ||
Ah.6.39.142a na so 'sti rogo bhuvi sādhya-rūpo jatv aśma-jaṃ yaṃ na jayet prasahya |
Ah.6.39.142c tat-kāla-yogair vidhi-vat prayuktaṃ svasthasya corjāṃ vipulāṃ dadhāti || 142 || 2911
Ah.6.39.143a kuṭī-praveśaḥ kṣaṇināṃ paricchada-vatāṃ hitaḥ |
Ah.6.39.143c ato 'nya-thā tu ye teṣāṃ saurya-mārutiko vidhiḥ || 143 || 2912
Ah.6.39.144a vātātapa-sahā yogā vakṣyante 'to viśeṣataḥ |
Ah.6.39.144c sukhopacārā bhraṃśe 'pi ye na dehasya bādhakāḥ || 144 ||
761
Ah.6.39.145a śītodakaṃ payaḥ kṣaudraṃ ghṛtam ekaika-śo dvi-śaḥ |
Ah.6.39.145c tri-śaḥ samastam atha-vā prāk pītaṃ sthāpayed vayaḥ || 145 ||
Ah.6.39.146a guḍena madhunā śuṇṭhyā kṛṣṇayā lavaṇena vā |
Ah.6.39.146c dve dve khādan sadā pathye jīved varṣa-śataṃ sukhī || 146 ||
Ah.6.39.147a harītakīṃ sarpiṣi sampratāpya samaśnatas tat pibato ghṛtaṃ ca |
Ah.6.39.147c bhavec cira-sthāyi balaṃ śarīre sakṛt kṛtaṃ sādhu yathā kṛta-jñe || 147 || 2913
Ah.6.39.148a dhātrī-rasa-kṣaudra-sitā-ghṛtāni hitāśanānāṃ lihatāṃ narāṇām |
Ah.6.39.148c praṇāśam āyānti jarā-vikārā granthā viśālā iva dur-gṛhītāḥ || 148 || 2914
Ah.6.39.149a dhātrī-kṛmighnāsana-sāra-cūrṇaṃ sa-taila-sarpir-madhu-loha-reṇu |
Ah.6.39.149c niṣevamāṇasya bhaven narasya tāruṇya-lāvaṇyam a-vipraṇaṣṭam || 149 || 2915
Ah.6.39.150a lauhaṃ rajo vella-bhavaṃ ca sarpiḥ-kṣaudra-drutaṃ sthāpitam abda-mātram |
Ah.6.39.150c samudgake bījaka-sāra-k pte lihan balī jīvati kṛṣṇa-keśaḥ || 150 || 2916
Ah.6.39.151a viḍaṅga-bhallātaka-nāgarāṇi ye 'śnanti sarpir-madhu-saṃyutāni |
Ah.6.39.151c jarā-nadīṃ roga-taraṅgiṇīṃ te lāvaṇya-yuktāḥ puruṣās taranti || 151 ||
Ah.6.39.152a khadirāsana-yūṣa-bhāvitāyās tri-phalāyā ghṛta-mākṣika-plutāyāḥ |
Ah.6.39.152c niyamena narā niṣevitāro yadi jīvanty a-rujaḥ kim atra citram || 152 || 2917
Ah.6.39.153a bījakasya rasam aṅguli-hāryaṃ śarkarāṃ madhu ghṛtaṃ tri-phalāṃ ca |
Ah.6.39.153c śīlayatsu puruṣeṣu jarat-tā sv-āgatāpi vinivartata eva || 153 || 2918
Ah.6.39.154a punarnavasyārdha-palaṃ navasya piṣṭaṃ pibed yaḥ payasārdha-māsam |
Ah.6.39.154c māsa-dvayaṃ tat-tri-guṇaṃ samāṃ vā jīrṇo 'pi bhūyaḥ sa punar-navaḥ syāt || 154 ||
762
Ah.6.39.155a mūrvā-bṛhaty-aṃśumatī-balānām uśīra-pāṭhāsana-śārivāṇām |
Ah.6.39.155c kālānusāryāguru-candanānāṃ vadanti paunarnavam eva kalpam || 155 ||
Ah.6.39.156a śatāvarī-kalka-kaṣāya-siddhaṃ ye sarpir aśnanti sitā-dvitīyam |
Ah.6.39.156c tāñ jīvitādhvānam abhiprapannān na vipralumpanti vikāra-caurāḥ || 156 ||
Ah.6.39.157a pītāśvagandhā payasārdha-māsaṃ ghṛtena tailena sukhāmbunā vā |
Ah.6.39.157c kṛśasya puṣṭiṃ vapuṣo vidhatte bālasya sasyasya yathā su-vṛṣṭiḥ || 157 || 2919
Ah.6.39.158a dine dine kṛṣṇa-tila-prakuñcaṃ samaśnatāṃ śīta-jalānu-pānam |
Ah.6.39.158c poṣaḥ śarīrasya bhavaty an-alpo dṛḍhī-bhavanty ā-maraṇāc ca dantāḥ || 158 || 2920
Ah.6.39.159a cūrṇaṃ śvadaṃṣṭrāmalakāmṛtānāṃ lihan sa-sarpir madhu-bhāga-miśram |
Ah.6.39.159c vṛṣaḥ sthiraḥ śānta-vikāra-duḥkhaḥ samāḥ śataṃ jīvati kṛṣṇa-keśaḥ || 159 || 2921
Ah.6.39.160a sārdhaṃ tilair āmalakāni kṛṣṇair akṣāṇi saṅkṣudya harītakīr vā |
Ah.6.39.160c ye 'dyur mayūrā iva te manuṣyā ramyaṃ parīṇāmam avāpnuvanti || 160 ||
Ah.6.39.161a śilā-jatu-kṣaudra-viḍaṅga-sarpir-lohābhayā-pārada-tāpya-bhakṣaḥ |
Ah.6.39.161c āpūryate dur-bala-deha-dhātus tri-pañca-rātreṇa yathā śaśāṅkaḥ || 161 ||
Ah.6.39.162a ye māsam ekaṃ sva-rasaṃ pibanti dine dine bhṛṅgarajaḥ-samuttham |
Ah.6.39.162c kṣīrāśinas te bala-vīrya-yuktāḥ samāḥ śataṃ jīvitam āpnuvanti || 162 || 2922
Ah.6.39.163a māsaṃ vacām apy upasevamānāḥ kṣīreṇa tailena ghṛtena vāpi |
Ah.6.39.163c bhavanti rakṣobhir a-dhṛṣya-rūpā medhāvino nir-mala-mṛṣṭa-vākyāḥ || 163 ||
Ah.6.39.164a maṇḍūkaparṇīm api bhakṣayanto bhṛṣṭāṃ ghṛte māsam an-anna-bhakṣāḥ |
Ah.6.39.164c jīvanti kālaṃ vipulaṃ pragalbhās tāruṇya-lāvaṇya-guṇodaya-sthāḥ || 164 || 2923
763
Ah.6.39.165a lāṅgalī-tri-phalā-loha-pala-pañcāśatā kṛtam |
Ah.6.39.165c mārkava-sva-rase ṣaṣṭyā guṭikānāṃ śata-trayam || 165 || 2924
Ah.6.39.166a chāyā-viśuṣkaṃ guṭikārdham adyāt pūrvaṃ samastām api tāṃ krameṇa |
Ah.6.39.166c bhajed viriktaḥ krama-śaś ca maṇḍaṃ peyāṃ vilepīṃ rasakaudanaṃ ca || 166 || 2925
Ah.6.39.167a sarpiḥ-snigdhaṃ māsam ekaṃ yatātmā māsād ūrdhvaṃ sarva-thā svaira-vṛttiḥ |
Ah.6.39.167c varjyaṃ yatnāt sarva-kālaṃ tv a-jīrṇaṃ varṣeṇaivaṃ yogam evopayuñjyāt || 167 || 2926
Ah.6.39.168a bhavati vigata-rogo yo 'py a-sādhyāmayārtaḥ prabala-puruṣa-kāraḥ śobhate yo 'pi vṛddhaḥ |
Ah.6.39.168c upacita-pṛthu-gātra-śrotra-netrādi-yuktas taruṇa iva samānāṃ pañca jīvec chatāni || 168 ||
Ah.6.39.169a gāyatrī-śikhi-śiṃśipāsana-śivā-vellākṣakāruṣkarān || 169a ||
Ah.6.39.169b piṣṭvāṣṭā-daśa-saṅguṇe 'mbhasi dhṛtān khaṇḍaiḥ sahāyo-mayaiḥ || 169b ||
Ah.6.39.169c pātre loha-maye try-ahaṃ ravi-karair āloḍayan pācayed || 169c ||
Ah.6.39.169d agnau cānu mṛdau sa-loha-śakalaṃ pāda-sthitaṃ tat pacet || 169d || 2927
Ah.6.39.170a pūtasyāṃśaḥ kṣīrato 'ṃśas tathāṃśau bhārgān niryāsād dvau varāyās trayo 'ṃśāḥ |
Ah.6.39.170c aṃśāś catvāraś ceha haiyaṅgavīnād ekī-kṛtyaitat sādhayet kṛṣṇa-lauhe || 170 || 2928
Ah.6.39.171a vi-mala-khaṇḍa-sitā-madhubhiḥ pṛthag yutam a-yuktam idaṃ yadi vā ghṛtam |
Ah.6.39.171c sva-ruci-bhojana-pāna-viceṣṭito bhavati nā pala-śaḥ pariśīlayan || 171 || 2929
Ah.6.39.172a śrī-mān nirdhūta-pāpmā vana-mahiṣa-balo vāji-vegaḥ sthirāṅgaḥ || 172a ||
Ah.6.39.172b keśair bhṛṅgāṅga-nīlair madhu-surabhi-mukho naika-yoṣin-niṣevī || 172b ||
Ah.6.39.172c vāṅ-medhā-dhī-samṛddhaḥ su-paṭu-huta-vaho māsa-mātropayogād || 172c ||
Ah.6.39.172d dhatte 'sau nārasiṃhaṃ vapur anala-śikhā-tapta-cāmīkarābham || 172d || 2930
Ah.6.39.173a attāraṃ nārasiṃhasya vyādhayo na spṛśanty api |
Ah.6.39.173c cakrojjvala-bhujaṃ bhītā nārasiṃham ivāsurāḥ || 173 || 2931
Ah.6.39.174a bhṛṅga-pravālān amunaiva bhṛṣṭān ghṛtena yaḥ khādati yantritātmā |
Ah.6.39.174c viśuddha-koṣṭho 'sana-sāra-siddha-dugdhānupas tat-kṛta-bhojanārthaḥ || 174 ||
764
Ah.6.39.175a māsopayogāt sa sukhī jīvaty abda-śata-trayam |
Ah.6.39.175c gṛhṇāti sakṛd apy uktam a-vilupta-smṛtīndriyaḥ || 175 || 2932
Ah.6.39.176a anenaiva ca kalpena yas tailam upayojayet |
Ah.6.39.176c tān evāpnoti sa guṇān kṛṣṇa-keśaś ca jāyate || 176 ||
Ah.6.39.177a uktāni śakyāni phalānvitāni yugānurūpāṇi rasāyanāni |
Ah.6.39.177c mahānuśaṃsāny api cāparāṇi prāpty-ādi-kaṣṭāni na kīrtitāni || 177 || 2933
Ah.6.39.178a rasāyana-vidhi-bhraṃśāj jāyeran vyādhayo yadi |
Ah.6.39.178c yathā-svam auṣadhaṃ teṣāṃ kāryaṃ muktvā rasāyanam || 178 ||
Ah.6.39.179a satya-vādinam a-krodham adhy-ātma-pravaṇendriyam |
Ah.6.39.179c śāntaṃ sad-vṛtta-nirataṃ vidyān nitya-rasāyanam || 179 ||
Ah.6.39.180a guṇair ebhiḥ samuditaḥ sevate yo rasāyanam |
Ah.6.39.180c sa nivṛttātmā dīrghāyuḥ para-treha ca modate || 180 || 2934
Ah.6.39.181a śāstrānusāriṇī caryā citta-jñāḥ pārśva-vartinaḥ |
Ah.6.39.181c buddhir a-skhalitārtheṣu paripūrṇaṃ rasāyanam || 181 ||
  1. Ah.6.39.002v/ 39-2cv lābhopāyo hi saptānāṃ
  2. Ah.6.39.004v/ 39-4dv vastre rāga ivā-phalaḥ
  3. Ah.6.39.006v/ 39-6av nir-vāte nir-bhaye dharmye 39-6av nir-vāte nir-bhaye harmye 39-6bv prāpyopakaraṇe pure 39-6cv diśy aiśānyāṃ śubhe deśe
  4. Ah.6.39.010v/ 39-10cv priyauṣadhaḥ peśala-vāk 39-10dv prārabheta rasāyanam
  5. Ah.6.39.012v/ 39-12av snigdhaḥ svinno naraḥ pūrvaṃ 39-12bv tena sādhu viśudhyati
  6. Ah.6.39.021v/ 39-21bv ekā mātrāsya sā smṛtā
  7. Ah.6.39.022v/ 39-22av vaikhānasā bālikhilyās
  8. Ah.6.39.025v/ 39-25av upayukte ca kvāthe
  9. Ah.6.39.026v/ 39-26bv nikhāya ṣaṇ-māsa-saṃstham uddhṛtya 39-26cv prāhṇe prāśya yathā-balam
  10. Ah.6.39.027v/ 39-27av ity upayojyā-śeṣaṃ
  11. Ah.6.39.028v/ 39-28bv cchinne śirasi takṣitam
  12. Ah.6.39.031v/ 39-31bv spṛśen na śītāmbu ca pāṇināpi
  13. Ah.6.39.034v/ 39-34cv punarnavā-dvi-kākolī- 39-34dv -kākanāsāmṛtāhvayāḥ
  14. Ah.6.39.036v/ 39-36av pāda-śeṣe rase tasmin
  15. Ah.6.39.037v/ 39-37cv snehārdhaṃ madhunaḥ śīte
  16. Ah.6.39.038v/ 39-38bv catur-jātaṃ kaṇārdhikam 39-38bv catur-jātaṃ kaṇārdhakam 39-38dv kuṭī-sthaṃ pathya-bhojinam
  17. Ah.6.39.043v/ 39-43av sitayātha samāyuktā 39-43bv raupya-yuktā rasāyanī
  18. Ah.6.39.045v/ 39-45dv medhyā viśeṣeṇa ca śaṅkhapuṣpī
  19. Ah.6.39.047v/ 39-47dv śruti-dhārī pratibhāna-vān a-rogaḥ 39-47dv śruti-dhārī pratibhāna-vān a-rogī
  20. Ah.6.39.048v/ 39-48cv pañcāravindam iti sarpir udāra-vīryaṃ
  21. Ah.6.39.051v/ 39-51dv śīlayann adhika-dhī-smṛti-veṣaḥ
  22. Ah.6.39.052v/ 39-52dv śrī-tejaḥ-kānti-mūrti-mān
  23. Ah.6.39.054v/ 39-54cv akṣa-mātraṃ tato mūlaṃ 39-54dv cūrṇitaṃ payasā pibet
  24. Ah.6.39.056v/ 39-56dv mātrāṃ paraṃ prāsṛtikīṃ pibed yaḥ
  25. Ah.6.39.059v/ 39-59cv ghṛta-kṣaudra-yutaṃ lihyāt
  26. Ah.6.39.060v/ 39-60cv jīvantī-śreyasī-yuktā-
  27. Ah.6.39.061v/ 39-61cv upayuñjīta dhī-medhā- 39-61cv upayuñjīta medhāvī 39-61dv vayaḥ-sthairya-bala-pradāḥ
  28. Ah.6.39.065v/ 39-65bv vātān hanti su-dāruṇān
  29. Ah.6.39.066v/ 39-66dv svādu-snigdha-himaiḥ punaḥ
  30. Ah.6.39.067v/ 39-67cv aṣṭāṃśa-śiṣṭaṃ taṃ kvāthaṃ
  31. Ah.6.39.069v/ 39-69dv saptāhair api saptabhiḥ
  32. Ah.6.39.070v/ 39-70dv prayogānte 'py upācaret
  33. Ah.6.39.071v/ 39-71av āśiṣo labhate pūrvā
  34. Ah.6.39.072v/ 39-72bv pūrṇaṃ bhallātakaiḥ su-jarjaritaiḥ
  35. Ah.6.39.073v/ 39-73bv pacet tad go-mayāgninā mṛdunā
  36. Ah.6.39.074v/ 39-74av amum upayuñjyāt sva-rasaṃ
  37. Ah.6.39.076v/ 39-76bv pāda-śeṣa-ghṛta-gālita-śeṣam 39-76bv pāda-śeṣa-ghṛta-gālita-śīte 39-76bv pāda-śeṣam avatārita-śītam 39-76cv taṃ rasaṃ punar api śrapayeta 39-76dv kṣīra-kumbha-sahitaṃ caraṇa-stham
  38. Ah.6.39.077v/ 39-77av sarpiḥ pakvaṃ tena tulya-pramāṇaṃ 39-77bv yuñjyāt prasthaṃ śarkarayā rajobhiḥ 39-77bv yuñjyāt svacchaṃ śarkarayā rajobhiḥ 39-77cv ekī-bhūtaṃ taṃ khaja-kṣobhaṇena
  39. Ah.6.39.079v/ 39-79av droṇe 'mbhaso vraṇakṛtāṃ tri-śatāni paktvā 39-79cv tiktā-niśā-dvaya-vacā-girijanma-tārkṣyaiḥ 39-79cv tiktā-niśā-dvaya-varā-girijanma-tārkṣyaiḥ 39-79cv tiktā-viṣā-dvaya-vacā-girijanma-tārkṣyaiḥ 39-79cv tiktā-viṣā-dvaya-varā-girijāta-tārkṣyaiḥ
  40. Ah.6.39.081v/ 39-81dv kalpitāni yathā-vidhi
  41. Ah.6.39.082v/ 39-82dv chīghraṃ vahni-bala-pradam
  42. Ah.6.39.085v/ 39-85cv majjāṃ phalebhyaś cādāya 39-85cv majjāḥ phalebhyaś cādāya 39-85dv śoṣayitvā vicūrṇya ca
  43. Ah.6.39.086v/ 39-86cv tat-tailaṃ sa-ghṛtaṃ bhūyaḥ 39-86cv tat-tailaṃ saṃsṛtaṃ bhūyaḥ 39-86cv tat-tailaṃ saṃhṛtaṃ bhūyaḥ
  44. Ah.6.39.087v/ 39-87dv pakṣād uddhṛtya yatna-vān
  45. Ah.6.39.089v/ 39-89av majjā-sāra mahā-vīrya 39-89dv tvām ājñāpayate '-cyuta
  46. Ah.6.39.090v/ 39-90bv doṣā yānty a-sakṛt-sakṛt
  47. Ah.6.39.091v/ 39-91bv itthaṃ varjyāni varjayet
  48. Ah.6.39.093-1+(1)v/ 39-93-1+(1)av bhagna-svaraṃ rakta-netraṃ 39-93-1+(1)bv śīrṇāṅgaṃ kṛmibhiś citam
  49. Ah.6.39.094v/ 39-94cv pakva-māṃsa-rasāhāraṃ 39-94cv pakvaṃ māṃsa-rasāhāraṃ
  50. Ah.6.39.095v/ 39-95cv vapuṣ-mataṃ śruti-dharaṃ
  51. Ah.6.39.096v/ 39-96dv māsam ekaṃ prayojayet
  52. Ah.6.39.097v/ 39-97bv bhuktvāgre bhojanasya tu
  53. Ah.6.39.098v/ 39-98cv daśa-vṛddhyā daśāhāni 39-98dv daśa-pippalikaṃ dinam
  54. Ah.6.39.100+(1)v/ 39-100+(1)av śītī-kṛtā kṣīṇa-balair 39-100+(1)bv vīkṣya doṣān prayojayet
  55. Ah.6.39.104v/ 39-104cv mustā-śatāhvāguru-citrakāś ca
  56. Ah.6.39.105v/ 39-105bv -sārās tathā pippali-vat prayuñjyāḥ 39-105cv loha-pralepāt pṛthag eva jīvet 39-105cv lohopalepāt pṛthag eva jīvet
  57. Ah.6.39.107v/ 39-107bv madhu-ghṛta-gada-pathyā-loha-cūrṇair upetām
  58. Ah.6.39.110v/ 39-110av kuṣṭhinaḥ kuthyamānāṅgās
  59. Ah.6.39.110+(1)v/ 39-110+(1)av śīta-vāta-paridagdha-tanūnāṃ 39-110+(1)bv stabdha-bhugna-kuṭila-vyathitāsthnām 39-110+(1)cv bheṣajaṃ ca pavanopahatānāṃ
  60. Ah.6.39.111v/ 39-111av rāhor acyuta-cakreṇa
  61. Ah.6.39.113v/ 39-113bv vasante ca kapholbaṇaḥ
  62. Ah.6.39.115v/ 39-115cv apanīya tvaco rātrau 39-115dv tīmayen madirādibhiḥ 39-115dv peṣayen madirādibhiḥ
  63. Ah.6.39.117v/ 39-117av madyasyānyasya tailasya
  64. Ah.6.39.118v/ 39-118bv kṣīra-sarpir-vasā-majja- 39-118bv -dhanva-māṃsa-rasaiḥ pṛthak 39-118bv -dhanva-māṃsaiḥ pṛthak pṛthak
  65. Ah.6.39.119v/ 39-119cv pratataṃ svedanaṃ cātra
  66. Ah.6.39.121v/ 39-121cv dhārayet sāmbu-kaṇikāṃ 39-121dv muktāṃ karpūra-mālikām 39-121dv muktā-karpūra-mālikām
  67. Ah.6.39.124v/ 39-124av madyam ekaṃ pibet tv atra 39-124bv tṛṭ-pra vṛddhe jalānvitam 39-124bv tṛḍ-vibandhe jalānvitam 39-124dv phalāmbu parisikthikām 39-124dv phalāmbu parisitthikām 39-124dv phalāmbu parisikthikam 39-124dv phalāmbu-pariṣecitam
  68. Ah.6.39.125v/ 39-125dv tad-vad vā payasā samam
  69. Ah.6.39.126v/ 39-126cv vimardakān vā ghṛta-śukta-yuktān 39-126dv pra-kāmam adyāl laghu tuttham aśnan
  70. Ah.6.39.127v/ 39-127av pitta-rakta-vinirmukte 39-127bv samastāvaraṇāvṛte
  71. Ah.6.39.128v/ 39-128bv māṃsa-madyādi-vidviṣaḥ 39-128cv a-tityakṣor a-jīrṇam ca 39-128cv ati-rūkṣair a-jīrṇe ca
  72. Ah.6.39.136v/ 39-136av atha snigdha-viśuddhasya
  73. Ah.6.39.137v/ 39-137cv yoga-yogyaṃ tatas tasya 39-137cv yoge yojyaṃ tatas tasya 39-137dv kālāpekṣaṃ tu yojayet
  74. Ah.6.39.142v/ 39-142bv jatv aśma-jaṃ yaṃ na haret prasahya 39-142dv svasthasya corjāṃ vipulāṃ dadāti
  75. Ah.6.39.143v/ 39-143av kuṭī-praveśaḥ kṣamiṇāṃ 39-143av kuṭī-praveśaḥ kṣīṇānāṃ 39-143dv sūrya-mārutiko vidhiḥ
  76. Ah.6.39.147v/ 39-147bv samaśnute cet pibato ghṛtaṃ ca 39-147cv bhavec cira-sthāyi-balaṃ śarīraṃ 39-147dv sakṛt kṛtaṃ sādhu yathā kṛta-jñāḥ
  77. Ah.6.39.148v/ 39-148bv hitāśināṃ vai lihatāṃ narāṇām
  78. Ah.6.39.149v/ 39-149dv tāruṇya-lāvaṇyam ati-pratiṣṭham 39-149dv tāruṇya-lāvaṇyam api praṇaṣṭam
  79. Ah.6.39.150v/ 39-150av lohaṃ rajo vella-bhavaṃ ca sarpiḥ- 39-150av lohād rajo vella-bhavaṃ ca sarpiḥ- 39-150cv samudgake bījaka-sāra-lipte 39-150cv sāmudgake bījaka-kṣāra-k pte
  80. Ah.6.39.152v/ 39-152bv tri-phalāyā ghṛta-mākṣikānvitāyāḥ 39-152dv yadi jīvanty a-jarāḥ kim atra citram
  81. Ah.6.39.153v/ 39-153bv śarkarā-madhu-ghṛtaṃ tri-phalāṃ ca 39-153bv śarkarā-madhu-yutaṃ tri-phalāṃ ca
  82. Ah.6.39.157v/ 39-157bv ghṛtena tailena su-sūkṣma-piṣṭā 39-157dv bālasya vṛkṣasya yathāmbu-vṛṣṭiḥ
  83. Ah.6.39.158v/ 39-158bv samaśnataḥ śīta-jalānu-pānam
  84. Ah.6.39.159v/ 39-159bv lihan sa-sarpir madhunā prayuktam 39-159bv lihan sa-sarpir madhu-bhāga-yuktam
  85. Ah.6.39.162v/ 39-162dv samā-śataṃ jīvitam āpnuvanti
  86. Ah.6.39.164v/ 39-164av maṇḍūkaparṇīṃ paribhakṣayanto 39-164bv bhṛṣṭāṃ ghṛte māsam an-anna-bhakṣyāḥ
  87. Ah.6.39.165v/ 39-165bv -pala-pañcāśataḥ kṛtāt 39-165bv -pala-pañcāśatī-kṛtam 39-165cv mārkava-sva-rase piṣṭād 39-165cv mārkava-sva-rase piṣṭvā 39-165dv guṭikānāṃ śata-trayāt
  88. Ah.6.39.166v/ 39-166av chāyā-viśuṣkād guṭikārdham adyāt
  89. Ah.6.39.167v/ 39-167bv māsād ūrdhvaṃ sarva-śaḥ svaira-vṛttiḥ 39-167dv varṣeṇaivaṃ yogam evopayuñjya
  90. Ah.6.39.169v/ 39-169av gāyatrī-śikhi-śiṃśipāsana-śivā-vellākṣakāruṣkaraṃ 39-169bv piṣṭvāṣṭā-daśa-saṅguṇe 'mbhasi dhṛtān khaṇḍaiḥ sahāyo-malaiḥ 39-169bv piṣṭvāṣṭā-daśa-saṅguṇe 'mbhasi dhṛtaṃ khaṇḍaiḥ sahāyo-mayaiḥ 39-169bv piṣṭvāṣṭau daśa-ṣaḍ-guṇe 'mbhasi dhṛtaṃ khaṇḍaiḥ sahāyo-mayaiḥ 39-169cv pātre loha-kṛte try-ahaṃ ravi-karair āloḍayan pācayed
  91. Ah.6.39.170v/ 39-170bv bhārgī-niryāsād dvau varāyās trayo 'ṃśāḥ 39-170cv aṃśāś catvāraś caiva haiyaṅgavīnād
  92. Ah.6.39.171v/ 39-171av vi-malayā sitayā madhunātha-vā 39-171dv bhavati nā pala-śaḥ pariśīlayet
  93. Ah.6.39.172v/ 39-172bv keśair bhṛṅgāti-nīlair madhu-surabhi-mukho naika-yoṣin-niṣevī 39-172cv vāṅ-medhāvī samṛddhaḥ su-paṭu-huta-vaho māsa-mātropayogād
  94. Ah.6.39.173v/ 39-173cv cakrojjvala-bhujā bhītā
  95. Ah.6.39.175v/ 39-175bv jīvaty abda-śata-dvayam
  96. Ah.6.39.177v/ 39-177cv mahānubhāvāny api cāparāṇi 39-177cv mahānuśaṃsyāny api cāparāṇi
  97. Ah.6.39.180v/ 39-180av guṇair etaiḥ samuditaiḥ 39-180cv sa nirvṛtātmā dīrghāyuḥ