631
BRP210.012.1 tad ugraseno muśalam ayaścūrṇam akārayat |
BRP210.012.2 jajñe tac cairakā cūrṇaṃ prakṣiptaṃ vai mahodadhau || 12 ||
BRP210.013.1 musalasyātha lauhasya cūrṇitasyāndhakair dvijāḥ |
BRP210.013.2 khaṇḍaṃ cūrṇayituṃ śekur naiva te tomarākṛti || 13 ||
BRP210.014.1 tad apy ambunidhau kṣiptaṃ matsyo jagrāha jālibhiḥ |
BRP210.014.2 ghātitasyodarāt tasya lubdho jagrāha taj jarā || 14 ||
BRP210.015.1 vijñātaparamārtho 'pi bhagavān madhusūdanaḥ |
BRP210.015.2 naicchat tad anyathā kartuṃ vidhinā yat samāhṛtam || 15 ||
BRP210.016.1 devaiś ca prahito dūtaḥ praṇipatyāha keśavam |
BRP210.016.2 rahasy evam ahaṃ dūtaḥ prahito bhagavan suraiḥ || 16 ||
BRP210.017.1 vasvaśvimarudādityarudrasādhyādibhiḥ saha |
BRP210.017.2 vijñāpayati vaḥ śakras tad idaṃ śrūyatāṃ prabho || 17 ||

devā ūcuḥ:

BRP210.018.1 bhārāvataraṇārthāya varṣāṇām adhikaṃ śatam |
BRP210.018.2 bhagavān avatīrṇo 'tra tridaśaiḥ samprasāditaḥ || 18 ||
BRP210.019.1 durvṛttā nihatā daityā bhuvo bhāro 'vatāritaḥ |
BRP210.019.2 tvayā sanāthās tridaśā vrajantu tridiveśatām || 19 ||
BRP210.020.1 tad atītaṃ jagannātha varṣāṇām adhikaṃ śatam |
BRP210.020.2 idānīṃ gamyatāṃ svargo bhavatā yadi rocate || 20 ||
BRP210.021.1 devair vijñāpito devo 'py athātraiva ratis tava |
BRP210.021.2 tat sthīyatāṃ yathākālam ākhyeyam anujīvibhiḥ || 21 ||

śrībhagavān uvāca:

BRP210.022.1 yat tvam ātthākhilaṃ dūta vedmi caitad ahaṃ punaḥ |
BRP210.022.2 prārabdha eva hi mayā yādavānām api kṣayaḥ || 22 ||
BRP210.023.1 bhuvo nāmātibhāro 'yaṃ yādavair anibarhitaiḥ |
BRP210.023.2 avatāraṃ karomy asya saptarātreṇa satvaraḥ || 23 ||
BRP210.024.1 yathāgṛhītaṃ cāmbhodhau hṛtvāhaṃ dvārakāṃ punaḥ |
BRP210.024.2 yādavān upasaṃhṛtya yāsyāmi tridaśālayam || 24 ||
BRP210.025.1 manuṣyadeham utsṛjya saṅkarṣaṇasahāyavān |
BRP210.025.2 prāpta evāsmi mantavyo devendreṇa tathā suraiḥ || 25 ||
BRP210.026.1 jarāsandhādayo ye 'nye nihatā bhārahetavaḥ |
BRP210.026.2 kṣites tebhyaḥ sa bhāro hi yadūnāṃ samadhīyata || 26 ||
BRP210.027.1 tad etat sumahābhāram avatārya kṣiter aham |
BRP210.027.2 yāsyāmy amaralokasya pālanāya bravīhi tān || 27 ||

vyāsa uvāca:

BRP210.028.1 ity ukto vāsudevena devadūtaḥ praṇamya tam |
BRP210.028.2 dvijāḥ sa divyayā gatyā devarājāntikaṃ yayau || 28 ||
BRP210.029.1 bhagavān apy athotpātān divyān bhaumāntarikṣagān |
BRP210.029.2 dadarśa dvārakāpuryāṃ vināśāya divāniśam || 29 ||