2 A7a ya
gjñānapratipattaye. itir evaṃprakāre. NBT 8,4atrety ādivākye.


13nanu yadi nāmābhidheyaprayojanam uktaṃ tathāpi yāvac chāstrasya
sambandhādīni noktāni bhavanti tāvat prekṣāvatāṃ tatra pravṛttir na
prāpno
tīty āśaṅkyāha 14atra cetyāP8a di. atrety ādivākye. yady apy
abhidheyasya samyagjñānasya sarvapuruṣārthasiddhihetutvaṃ
prayojanam,
tathāpīdam asmadabhihitasya nottarībhaviṣyatīty āśaṅ
kyāha+NBT 9,115asmiṃ
ś ce
tyādi. 16sarvapuruṣārthasiddhihetuḥ samyagjñānam,
asminn arthe+ucyamāne kathaṃ 17punaḥ sambandhādīny uktāni
bhavantī
ty āha NBT 10,118tathā hītyādi. yasmāt puruṣārthopayogi sam
yagj19ñānaṃ vyutpādayitavyam
i
tyādy uktaṃ bhavati, NBT 10,4tasmāt
kāraṇād iti saṃbandhaḥ. NBT 10,42021nanv ādivākyaṃ yathābhidheyaprayojanam
abhidhatte, evaṃ 22sambandhādi kim iti na vaktīty āha NBT 10,423na tv ityādi.
24yadi sākṣān na vakti, kathaṃ tarhi samarthaṃ 25taddarśana
m ity

  1. Malvania quotes similar passages from Ṭi sic. in fn.1 at DhPr p.9: nanu abhidheyaprayojanābhidhāne pi…kim uttaram ity āha asmiṃś cārthe.

  2. NBT 8,4: atra ca prakaraṇābhidheyasya samyagjñānasya sarvapuruṣārthasiddhihetutvaṃ prayojanam uktam.

  3. NBT 9.1: asmiṃś cārtha ucyamāne sambandhaprayojanābhidheyāny uktāni bhavanti.

  4. sarva-…uktāni: Quoted by Malvania in fn.1 at DhPr p. 10.

  5. Malvania omits punaḥ.

  6. NBT 10,1f.: tathā hi puruṣārthopayogi samyagjñānaṃ vyutpādayitavyam anena prakaraṇeneti bruvatā…ity uktaṃ bhavati. tasmād abhidheya-…

  7. A: -jñānavyutpādayitum. P: ityādīty uktaṃ. A: broken.

  8. Malvania: nanvādivākye.

  9. nanv…na vaktīty āha: Quoted by Malvania in fn.2 at DhPr. p. 10.

  10. A: sambandhā kim. P & Malvania: sambandhādi kim.

  11. NBT 10,4-6: na tv idam ekaṃ vākyaṃ sambandham abhidheyaṃ prayojanaṃ ca vaktuṃ sākṣāt samartham, ekaṃ tu vadat trayaṃ sāmarthyād darśayati.

  12. yadi…taddarśane ityāha: Quoted by Malvania in fn.3 at DhPr p.10. Cf. Tātparya 4a: yadi sākṣān na samarthaṃ katham samartham ity āha ekaṃ tu

  13. Malvania:…taddarśane ity āha…P:…taddarśa…broken…ha ekam ityādi. samarthya-. A: samarthataddarśana…broken…marthya-.