Prakaraṇa 11

aṣṭāvakra uvāca||11||

bhāvābhāvavikāraśca svabhāvāditi niścayī|
nirvikāro gatakleśaḥ sukhenaivopaśāmyati||11|1||
īśvaraḥ sarvanirmātā nehānya iti niścayī|
antargalitasarvāśaḥ śāntaḥ kvāpi na sajjate||11|2||
āpadaḥ saṃpadaḥ kāle daivādeveti niścayī|
tṛptaḥ svasthendriyo nityaṃ na vāñchati na śocati||11|3||
sukhaduḥkhe janmamṛtyū daivādeveti niścayī|
sādhyādarśī nirāyāsaḥ kurvannapi na lipyate||11|4||
cintayā jāyate duḥkhaṃ nānyatheheti niścayī|
tayā hīnaḥ sukhī śāntaḥ sarvatra galitaspṛhaḥ||11|5||
nāhaṃ deho na me deho bodho+ahamiti niścayī|
kaivalyamiva saṃprāpto na smaratyakṛtaṃ kṛtam||11|6||
ābrahmastambaparyantamahameveti niścayī|
nirvikalpaḥ śuciḥ śāntaḥ prāptāprāptavinirvṛtaḥ||11|7||
nānāścaryamidaṃ viśvaṃ na kiñciditi niścayī|
nirvāsanaḥ sphūrtimātro na kiñcidiva śāmyati||11|8||