prathamaḥ sargaḥ |1|

X(C śriyaṃ* para+ardhyāṃ* vidadhad* vidhātṛ+jit |
Xtamo* nirasyann* abhibhūta+bhānu+bhṛt |
Xnudan nidāghaṃ* jita+cāru+candra+māḥ |
Xsa* vandyate *arhann* iha yasya na*upamā |1.1| C)
X(Cāsīd* viśāla+unnata+sānu+lakṣmyā |
Xpayo+da+paṅktyā*iva parīta+pārśvaṃ* |
Xud+agra+dhiṣṇyāṃ* gagane *avagāḍhaṃ* |
Xpuraṃ* mahā+ṛṣeḥ kapilasya vastu |1.2| C)
X(Csita+unnatena*iva nayena hṛtvā |kailāsa+śailasya yad* abhra+śobhām |
Xbhramād upetān vahad+ambu+vāhān |saṃbhāvanāṃ* vā sa+phalī+cakāra |1.3| C)
X(Cratna+prabhā+udbhāsini yatra lebhe |
Xtamo* na dāridryam iva*avakāśam |
Xpara+ardhya+pauraiḥ saha+vāsa+toṣāt |
Xkṛta+smitā*iva*atirarāja lakṣmīḥ |1.4| C)
tasmin vane śrīmati rāja+patnī |
prasūti+kālaṃ* samavekṣamāṇā |
śayyāṃ* vitāna+upahitāṃ* prapede |
nārī+sahasrair* abhinandyamānā ||1.8|
tataḥ prasannaś* ca babhūva puṣyas* |
tasyāś* ca devyā* vrata+saṃskṛtāyāḥ |
pārśvāt suto* loka+hitāya jajñe |
nir+vedanaṃ* ca*eva nir+āmayaṃ* ca ||1.9|
X1
ūror* yathā*aurvasya pṛthoś* ca hastān* |
māndhātur* indra+pratimasya mūrdhnaḥ |
kakṣīvataś* ca*eva bhuja+aṃsa+deśāt |
tathā+vidhaṃ* tasya babhūva janma ||1.10|
X(Cprātaḥ payo+dād* iva tigma+bhānuḥ |
Xsamudbhavan so* *api ca ma-tṛ+kukṣeḥ |
Xsphuran mayūkhair* vihata+andha+kāraiś* |
Xcakāra lokaṃ* kanaka+avadātam |1.26| C)
X(Ctaṃ* jāta+mātram atha kāñcana+yūpa+gauraṃ* |
Xprītaḥ sahasra+nayaṇaḥ śanakair* gṛhṇāt |
Xmandāra+puṣpa+nikaraiḥ saha tasya mūrdhni |
Xkhān* nir+male ca vinipetatur* ambu+dhāre |1.27| C)
X(Csura+pradhānaiḥ paridhāryamāṇo |
Xdeha+aṃśu+jālair* anurañjayaṃs* tān |
Xsaṃdhyā+abhra+jāla+upari+saṃniviṣṭaṃ* |
Xnava+uḍu+rājaṃ* vijigāya lakṣmyā |1.28| C)
krameṇa garbhād* abhiniḥsṛtaḥ san |
babhau (cyutaḥ Cgataḥ )khād* iva yony+a+jātaḥ |
kalpeṣv* an+(ekeṣu ca Cekeṣv* iva )bhāvita+ātmā |
yaḥ saṃprajānan suṣuve na mūḍhaḥ ||1.11|
dīptyā ca dhairyeṇa (ca yo* Cśriyā )rarāja |
bālo* ravir* bhūmim iva*avatīrṇaḥ |
tathā*ati+dīpto* *api nirīkṣyamāṇo* |
jahāra cakṣūṃṣi yathā śaśa+aṅkaḥ ||1.12|
sa* hi sva+gātra+prabhayā*ujjvalantyā* |
dīpa+prabhāṃ* bhās+karavan* mumoṣa |
mahā+arha+jāmbūnada+cāru+varṇo* |
vidyotayām āsa diśaś* ca sarvāḥ ||1.13|
(an+ākula+a+nyubja+Can+ākulāny* ab+ja+)samudgatāni |
(niṣpeṣavad+vyāyata+Cniṣpeṣavanty* āyata+)vikramāṇi |
tathā*eva dhīrāṇi padāni sapta |
sapta+ṛṣi+tārā+sa+dṛśo* jagāma ||1.14|
bodhāya jāto* *asmi jagad+dhita+artham |
antyā (bhava+utpattir* Ctathā*utpattir* )iyaṃ* mama*iti |
catur+diśaṃ* siṃha+gatir* vilokya |
vāṇīṃ* ca bhavya+artha+karīm uvāca ||1.15|
khāt prasrute candra+marīci+śubhre |
dve vāri+dhāre śiśira+uṣṇa+vīrye |
(śarīra+saṃsparśa+sukha+antarāya Cśarīra+saukhya+artham an+uttarasya )|
nipetatur* mūrdhani tasya saumye ||1.16|
śrīmad+vitāne kanaka+ujjvala+aṅge |
vaiḍūrya+pāde śayane śayānam |
yad+gauravāt kāñcana+padma+hastā* |
yakṣa+adhipāḥ saṃparivārya tasthuḥ ||1.17|
([[xxxxxś*] ca Cmāyā+tanū+jasya )diva+okasaḥ khe |
yasya prabhāvāt praṇataiḥ śirobhiḥ |
ādhārayan pāṇdaram ātapa+traṃ* |
bodhāya jepuḥ parama+āśiṣaś* ca ||1.18|
mahā+ura+gā* dharma+viśeṣa+tarṣād* |
buddheṣv* atīteṣu kṛta+adhikārāḥ |
yam avyajan bhakti+viśiṣṭa+netrā* |
mandāra+puṣpaiḥ samavākiraṃś* ca ||1.19|
tathā+gata+utpāda+guṇena tuṣṭāḥ |
śuddha+adhivāsāś* ca viśuddha+sattvāḥ |
devā* nanandur* vigate *api rāge |
magnasya duḥkhe jagato* hitāya ||1.20|
(yasya prasūtau Cyasmin prasūte )giri+rāja+kīlā |
vāta+āhatā naur* iva bhūś* cacāla |
sa+candanā ca*utpala+padma+garbhā |
papāta vṛṣṭir* (gaganād* Cgagaṇād* )an+abhrāt ||1.21|
vātā* vavuḥ sparśa+sukhā* mano+jñā* |
divyāni vāsāṃsy* avapātayantaḥ |
sūryaḥ sa* eva*abhy+adhikaṃ* cakāśe |
jajvāla saumya+arcir* an+īrito* *agniḥ ||1.22|
prāg+uttare ca*avasatha+pradeśe |
kūpaḥ svayaṃ* prādur* abhūt sita+ambuḥ |
antaḥ+purāṇy* āgata+vismayāni |
yasmin kriyās* tīrthae* iva pracakruḥ ||1.23|
dharma+arthibhir* bhūta+gaṇaiś* ca divyais* |
tad+darśana+arthaṃ* (vanam āpupūre Cbalam āpa pūraḥ )|
kautūhalena*eva ca pāda+(pebhyaḥ Cpaiś* ca )|
(puṣpāṇy* a+kāle *api [[xxxxx]] Cprapūjayām āsa sa+gandha+puṣ.paiḥ )||1.24|
[[xxxx]] |
nidarśanāny* atra ca no* nibodha ||1.40|
yad* rāja+śāstraṃ* bhṛgur* aṅgirā* vā |
na cakratur* vaṃśa+karāv* ṛṣī tau |
tayoḥ sutau saumya sasarjatus* tat |
kālena śukraś* ca bṛhas+patiś* ca ||1.41|
sārasvataś* ca*api jagāda naṣṭaṃ* |
vedaṃ* punar* yaṃ* dadṛśur* na pūrve |
vyāsas* tathā*enaṃ* bahudhā cakāra |
na yaṃ* vasiṣṭhaḥ kṛtavān a+śaktiḥ ||1.42|
vālmīkir* ādau ca sasarja padyaṃ* |
jagrantha yan* na cyavano* mahā+ṛṣiḥ |
cikitsitaṃ* yac* ca cakāra na*atriḥ |
paścāt tad* ātreya* ṛṣir* jagāda ||1.43|
yac* ca dvi+jatvaṃ* kuśiko* na lebhe |
tad* gādhinaḥ sūnur* avāpa rājan |
velāṃ* samudre sagaraś* ca dadhre |
na*ikṣvākavo* yāṃ* prathamaṃ* babandhuḥ ||1.44|
ācāryakaṃ* yoga+vidhau dvi+jānām |
a+prāptam anyair* janako* jagāma |
khyātāni karmāṇi ca yāni śaureḥ |
śūra+ādayas* teṣv* a+balā* babhūvuḥ ||1.45|
tasmāt pramāṇaṃ* na vayo* na (vaṃśaḥ Ckālaḥ )|
kaś+cit kva+cic* *chraiṣṭhyam upaiti loke |
rājñām ṛṣīṇāṃ* ca (hi tāni Chitāni )tāni |
kṛtāni putrair* a+kṛtāni pūrvaiḥ ||1.46|
evaṃ* nṛ+paḥ pratyayitair* dvi+jais* tair* |
āśvāsitaś* ca*apy* abhinanditaś* ca |
śaṅkām an+iṣṭāṃ* vijahau manastaḥ |
praharṣam eva*adhikam āruroha ||1.47|
prītaś* ca tebhyo* dvi+ja+sattamebhyaḥ |
sat+kāra+pūrvaṃ* pradadau dhanāni |
bhūyād* ayaṃ* bhūmi+patir* yathā+ukto* |
yāyāj* jarām etya vanāni ca*iti ||1.48|
atha*u nimittaiś* ca tapo+balāc* ca |
taj* janma janma+anta+karasya buddhvā |
śākya+īśvarasya*ālayam ājagāma |
sad+dharma+tarṣād* asito* mahā+ṛṣiḥ ||1.49|
taṃ* brahma+vid+brahma+(vidaṃ* Cvidāṃ* )jvalantaṃ* |
brāhmyā śriyā ca*eva tapaḥ+śriyā ca |
rājño* gurur* gaurava+sat+kriyābhyāṃ* |
praveśayām āsa nara+indra+sadma ||1.50|
sa* pārthiva+antaḥ+pura+saṃnikarṣaṃ* |
kumāra+janma+āgata+harṣa+(vegaḥ Cvegaṃ* )|
viveśa dhīro* (vana+saṃjñayā*iva Cbala+saṃjñayā*eva )|
tapaḥ+prakarṣāc* ca jarā+āśrayāc* ca ||1.51|
tato* nṛ+pas* taṃ* munim āsana+sthaṃ* |
pādya+arghya+pūrvaṃ* pratipūjya samyak |
nimantrayām āsa yathā+upacāraṃ* |
purā vasiṣṭhaṃ* sa* iva*anti+devaḥ ||1.52|
dhanyo* *asmy* anugrāhyam idaṃ* kulaṃ* me |
yan* māṃ* didṛkṣur* bhagavān upetaḥ |
ājñāpyatāṃ* kiṃ* karavāṇi saumya |
śiṣyo* *asmi viśrambhitum arhasi*iti ||1.53|
evaṃ* nṛ+peṇa*upamantritaḥ san |
sarveṇa bhāvena munir* yathāvat |
(sa* vismaya+utphulla+Csa+vismaya+utphulla+)viśāla+dṛṣṭir* |
gambhīra+dhīrāṇi vacāṃsy* uvāca ||1.54|
mahā+ātmani tvayy* upapannam etat |
priya+atithau tyāgini dharma+kāme |
sattva+anvaya+jñāna+vayo+anu+rūpā |
snigdhā yad* evaṃ* mayi te matiḥ syāt ||1.55|
etac* ca tad* yena nṛ+pa+ṛṣayas* te |
dharmeṇa (sūkṣmeṇa dhanāny* avāpya Csūkṣmāṇi dhanāny* apāsya )|
nityaṃ* tyajanto* vidhivad* babhūvus* |
tapobhir* āḍhyā* vibhavair* daridrāḥ ||1.56|
prayojanaṃ* yat tu mama*upayāne |
tan* me śṛṇu prītim upehi ca tvam |
divyā (mayā*āditya+Cmayā*divya+)pathe śrutā vāg* |
bodhāya jātas* tanayas* tava*iti ||1.57|
śrutvā vacas* tac* ca manaś* ca yuktvā |
jñātvā nimittaiś* ca tato* *asmy* upetaḥ |
didṛkṣayā śākya+kula+dhvajasya |
śakra+dhvajasya*iva samucchritasya ||1.58|
ity* etad* evaṃ* vacanaṃ* niśamya |
praharṣa+saṃbhrānta+gatir* nara+indraḥ |
ādāya dhātry-+aṅka+gataṃ* kumāraṃ* |
saṃdarśayām āsa tapo+dhanāya ||1.59|
cakra+aṅka+pādaṃ* sa* (tato* Ctathā )mahā+ṛṣir* |
jāla+avanaddha+aṅguli+pāṇi+pādam |
sa+ūrṇa+bhruvaṃ* vāraṇa+vasti+kośaṃ* |
sa+vismayaṃ* rāja+sutaṃ* dadarśa ||1.60|
dhātry-+aṅka+saṃviṣṭam avekṣya ca*enaṃ* |
devy-+aṅka+saṃviṣṭam iva*agni+sūnum |
babhūva (pakṣma+anta+vicañcita+aśrur* Cpakṣma+antar* iva añcita+aśrur* )|
niśvasya ca*eva tri+diva+un+mukho* *abhūt ||1.61|
dṛṣṭvā*asitaṃ* tv* aśru+paripluta+akṣaṃ* |
snehāt (tanū+jasya Ctu putrasya )nṛ+paś* cakampe |
sa+gadgadaṃ* bāṣpa+kaṣāya+kaṇṭhaḥ |
papraccha (sa* Cca )pra+añjalir* ānata+aṅgaḥ ||1.62|
alpa+antaraṃ* yasya vapuḥ (surebhyo* Cmuneḥ syād* )|
bahv+adbhutaṃ* yasya ca janma dīptam |
yasya*uttamaṃ* bhāvinam āttha ca*arthaṃ* |
taṃ* prekṣya kasmāt tava dhīra bāṣpaḥ ||1.63|
api sthira+āyur* bhagavan kumāraḥ |
kac+cin* na śokāya mama prasūtaḥ |
(labdhā Clabdhaḥ )kathaṃ+cit salila+añjalir* me |
na khalv* imaṃ* pātum upaiti kālaḥ ||1.64|
apy* a+kṣayaṃ* me yaśaso* nidhānaṃ* |
kac+cid* dhruvo* me kula+hasta+sāraḥ |
api prayāsyāmi sukhaṃ* paratra |
(supto* *api Csupte *api )putre *a+nimiṣa+eka+cakṣuḥ ||1.65|
kac+cin* na me jātam a+phullam eva |
kula+(pravālaṃ* Cprabālaṃ* )pariśoṣa+bhāgi |
kṣipraṃ* vibho brūhi na me *asti śāntiḥ |
snehaṃ* sute vetsi hi bāndhavānām ||1.66|
ity* āgata+āvegam an+iṣṭa+buddhyā |
buddhvā nara+indraṃ* sa* munir* babhāṣe |
mā bhūn* matis* te nṛ+pa kā+cid* |
anyā niḥ+saṃśayaṃ* tad* yad* avocam asmi ||1.67|
na*asya*anyathātvaṃ* prati vikriyā me |
svāṃ* vañcanāṃ* tu prati viklavo* *asmi |
kālo* hi me yātum ayaṃ* ca jāto* |
jāti+kṣayasya*a+su+labhasya boddhā ||1.68|
vihāya rājyaṃ* viṣayeṣv* an+āsthas* |
tīvraiḥ prayatnair* adhigamya tattvam |
jagaty* ayaṃ* moha+tamo* nihantuṃ* |
jvaliṣyati jñānamayo* hi sūryaḥ ||1.69|
duḥkha+arṇavād* vyādhi+vikīrṇa+phenāj* |
jarā+taraṅgān* maraṇa+ugra+vegāt |
uttārayiṣyaty* ayam uhyamānam |
(ārtaṃ* Cārttaṃ* )jagaj* jñāna+mahā+plavena ||1.70|
prajñā+ambu+vegāṃ* sthira+śīla+vaprāṃ* |
samādhi+śītāṃ* vrata+cakra+vākām |
asya*uttamāṃ* dharma+nadīṃ pravṛttāṃ |
tṛṣṇā+ārditaḥ pāsyati jīva+lokaḥ ||1.71|
duḥkha+ārditebhyo* viṣaya+āvṛtebhyaḥ |
saṃsāra+kāntāra+patha+sthitebhyaḥ |
ākhyāsyati hy* eṣa* vimokṣa+mārgaṃ* |
mārga+pranaṣṭebhya* iva*adhva+gebhyaḥ ||1.72|
vidahyamānāya janāya loke |
rāga+agninā*ayaṃ* viṣaya+indhanena |
prahlādam ādhāsyati dharma+vṛṣṭyā |
vṛṣṭyā mahā+megha* iva*ātapa+ante ||1.73|
tṛṣṇā+argalaṃ* moha+tamaḥ+kapāṭaṃ* |
dvāraṃ+ prajānām apayāna+hetoḥ |
vipāṭayiṣyaty* ayam uttamena |
sad+dharma+tāḍena dur+āsadena ||1.74|
svair* moha+pāśaiḥ pariveṣṭitasya |
duḥkha+abhibhūtasya nir+āśrayasya |
lokasya saṃbudhya ca dharma+rājaḥ |
kariṣyate bandhana+mokṣam eṣaḥ ||1.75|
tan* mā kṛthāḥ śokam imaṃ* prati tvam |
(asmin sa* śocyo* *asti Ctat saumya śocye hi )manuṣya+loke |
mohena vā kāma+sukhair* madād* vā |
yo* naiṣṭhikaṃ* śroṣyati na*asya dharmam ||1.76|
bhraṣṭasya tasmāc* ca guṇād* ato* me |
dhyānāni labdhvā*apy* a+kṛta+arthatā*eva |
dharmasya tasya*ā śravaṇād* ahaṃ* hi |
manye vipattiṃ* tri+dive *api vāsam ||1.77|
iti śruta+arthaḥ sa+su+hṛt sa+dāras* |
tyaktvā viṣādaṃ* mumude nara+indraḥ |
evaṃ+vidho* *ayaṃ* tanayo* mama*iti |
mene sa* hi svām api (sāravattām Csāramattām )||1.78|
(ārṣeṇa Cāryeṇa )mārgeṇa tu yāsyati*iti |
cintā+vidheyaṃ* hṛdayaṃ* cakāra |
na khalv* asau na priya+dharma+pakṣaḥ |
saṃtāna+nāśāt tu bhayaṃ* dadarśa ||1.79|
atha munir* asito* nivedya tattvaṃ* |
suta+niyataṃ* suta+viklavāya rājñe |
sa+bahu+matam udīkṣyamāṇa+rūpaḥ |
pavana+pathena yathā+āgataṃ jagāma ||1.80|
kṛta+(mitir* Cmatir* )anujā+sutaṃ* ca dṛṣṭvā |
muni+vacana+śravaṇe ca tan+matau ca |
bahu+vidham anukampayā sa* sādhuḥ |
priya+sutavad* viniyojayāṃ* cakāra ||1.81|
nara+patir* api putra+janma+tuṣṭo* |
viṣaya+(gatāni Cmatāni )vimucya bandhanāni |
kula+sa+dṛśam acīkarad* yathāvat |
priya+(tanayas* Ctanayaṃ* )tanayasya jāta+karma ||1.82|
daśasu pariṇateṣv* ahaḥsu (ca*eva Cca*evaṃ* )|
prayata+manāḥ parayā mudā parītaḥ |
akuruta japa+homa+maṅgala+ādyāḥ |
(parama+bhavāya Cparamatamāḥ sa* )sutasya devatā+ijyāḥ ||1.83|
api ca śata+sahasra+pūṛna+saṃkhyāḥ |
sthira+balavat+tanayāḥ sa+hema+śṛṅgīḥ |
an+upagata+jarāḥ payasvinīr* gāḥ |
svayam adadāt suta+vṛddhaye dvi+jebhyaḥ ||1.84|
bahu+vidha+viṣayās* tato* yata+ātmā |
sva+hṛdaya+toṣa+karīḥ kriyā vidhāya |
guṇavati (niyate Cdivase )śive muhūrte |
matim akaron* muditaḥ pura+praveśe ||1.85|
dvi+rada+radamayīm atha*u mahā+arhāṃ* |
sita+sita+puṣpa+bhṛtāṃ* maṇi+pradīpām |
abhajata śivikāṃ* śivāya devī |
tanayavatī praṇipatya devatābhyaḥ ||1.86|
puram atha purataḥ praveśya patnīṃ* |
sthavira+jana+anugatām apatya+nāthām |
nṛ+patir* api jagāma paura+saṃghair* |
divam a+marair* maghavān iva*arcyamānaḥ ||1.87|
bhavanam atha vigāhya śākya+rājo* |
bhava* iva ṣaṇ+mukha+janmanā pratītaḥ |
idam idam iti harṣa+pūrṇa+vaktro* |
bahu+vidha+puṣṭi+yaśas+karaṃ* vyadhatta ||1.88|
iti nara+pati+putra+janma+vṛddhyā |
sa+jana+padaṃ* kapila+āhvayaṃ* puraṃ* tat |
dhana+da+puram iva*apsaraso* *avakīrṇaṃ* |
muditam abhūn* nala+(kūbara+Ckūvara+)prasūtau ||1.89|
[[iti (Cśrī+C)buddha+carite mahā+kāvye bhagavat+prasūtir* nāma prathamaḥ sargaḥ |1|]]
  1. Verse 1.9 corresponds to 1.25 in ed. Cowell.