81-a
छर्दिः प्रयाति शमनं त्रिसुगन्धियुक्ता
लीढा निहन्ति मधुनाथ दुरालभा वा ॥ २० ॥
जातीरसः कपित्थस्य पिप्पलीमरिचान्वितः ।
क्षौद्रेण युक्तः शमयेल्लेहोऽयं छर्दिमुल्बणाम् ॥ २१ ॥
पिष्ट्वा धात्रीफलं द्राक्षां शर्करां च पलोन्मिताम् ।
दत्वा मधुपलं चात्र कुडवं सलिलस्य च ॥ २२ ॥
वाससा गालितं पीतं हन्ति छर्दिं त्रिदोषजाम् ।
एलालवङ्गगजकेशरकोलमज्जा-
लाजाप्रियङ्गुघनचन्दनपिप्पलीनाम् ।
चूर्णानि माक्षिकसितासहितानि लीढ्वा
छर्दिं निहन्ति कफमारुतपित्तजां च ॥ २३ ॥
कोलामलकमज्जानौ माक्षिकविट्सितामधु ।
सकृष्णातण्डुलो लेहश्छर्दिमाशु नियच्छति ॥ २४ ॥