Adhikāra 45

गुदस्य श्वयथुं ज्ञात्वा विशोष्य शोधयेत्ततः ।
रक्तावसेचनं कार्यं यथा पाकं न गच्छति ॥ १ ॥
वटपत्रेष्टकाशुण्ठीगुडूच्यः सपुनर्नवाः ।
सुपिष्टाः पीडकारम्भे लेपः शस्तो भगन्दरे ॥ २ ॥
पीडकानामपक्वानामपतर्पणपूर्वकम् ।
कर्म कुर्याद्विरेकान्तं भिन्नानां वक्ष्यते क्रियाम् ॥ ३ ॥
एषणीपाटनं क्षारवह्निदाहादिकं क्रमम् ।
विधाय व्रणवत्कार्यं यथादोषं यथाक्रमम् ॥ ४ ॥
त्रिवृत्तिलानागदन्तीमञ्जिष्ठा सह सर्पिषा ।
उत्सादनं भवेदेतत्सैन्धवक्षौद्रसंयुतम् ॥ ५ ॥
रसाञ्जनं हरिद्रे द्वे मञ्जिष्ठानिम्बपल्लवाः ।
त्रिवृत्तेजोवतीदन्तीकल्को नाडीव्रणापहः ॥ ६ ॥
कुष्ठं त्रिवृत्तिलादन्तीमागध्यः सैन्धवं मधु ।
रजनीत्रिफलातुत्थं हितं व्रणविशोधनम् ॥ ७ ॥
स्नुह्यर्कदुग्धदार्वीभिर्वर्तिं कृत्वा विचक्षणः ।
भगन्दरगतिं ज्ञात्वा पूरयेत्तां प्रयत्नतः ॥ ८ ॥
एषा सर्वशरीरस्थां नाडीं हन्यान्न संशयः ॥ ९ ॥
तिलाभयालोध्रमरिष्टपत्रं
निशावचालोध्रमगारधूमः ।
भगन्दरे नाड्युपदंशयोश्च
दुष्टव्रणे शोधनरोपणोऽयम् ॥ १० ॥
186-a
खरास्रपक्वभूरोगचूर्णलेपो भगन्दरम् ।
हन्ति दन्त्यग्न्यतिविषालेपस्तद्वच्छुनोऽस्थि वा ॥ ११ ॥
त्रिफलारससंयुक्तं बिडालास्थिप्रलेपनम् ।
भगन्दरं निहन्त्याशु दुष्टव्रणहरं परम् ॥ १२ ॥
त्रिफलापुरकृष्णानां त्रिपञ्चैकांशयोजिता ।
गुडिका शोथगुल्मार्शोभगन्दरवतां हिता ॥ १३ ॥
त्रिकटुत्रिफलामुस्तविडङ्गामृतचित्रकम् ।
शठ्येलापिप्पलीमूलं हपुषा सुरदारु च ॥ १४ ॥
तुम्बुरु पुष्करं चव्यं विशाला रजनीद्वयम् ।
बिडं सौवर्चलं क्षारौ सैन्धवं गजपिप्पली ॥ १५ ॥
यावन्त्येतानि चूर्णानि तावद्द्विगुणगुग्गुलुः ।
कोलप्रमाणां गुडिकां भक्षयेन्मधुना सह ॥ १६ ॥
186-b
कासश्वासं तथा शोथमर्शांसि सभगन्दरम् ।
हृच्छूलं पार्श्वशूलं च कुक्षिबस्तिगुदे रुजम् ॥ १७ ॥
अश्मरीं मूत्रकृच्छ्रं च अत्रवृद्धिं तथा क्रिमीन् ।
चिरज्वरोपसृष्टानां क्षयोपहतचेतसाम् ॥ १८ ॥
आनाहं च तथोन्मादं कुष्ठानि चोदराणि च ।
नाडीदुष्टव्रणान्सर्वान्प्रमेहं श्लीपदं तथा ।
सप्तविंशतिको ह्येष सर्वरोगनिषूदनः ॥ १९ ॥
जम्बूकस्य च मांसानि भक्षयेद्व्यञ्जनादिभिः ।
अजीर्णवर्जी मासेन मुच्यते ना भगन्दरात् ॥ २० ॥
पञ्चतिक्तं घृतं शस्तं पञ्चतिक्तश्च गुग्गुलुः ।
न्यग्रोधादिगणो यस्तु हितः शोधनरोपणः ॥ २१ ॥
तैलं घृतं वा तत्पक्वं भगन्दरविनाशनम् ।
चित्रकार्कौ त्रिवृत्पाठे मलपूहयमारकौ ॥ २२ ॥
सुधां वचां लाङ्गलिकीं हरितालं सुवर्चिकाम् ।
ज्योतिष्मतीं च संयोज्य तैलं धीरो विपाचयेत् ॥ २३ ॥
एतद्विष्यन्दनं नाम तैलं दद्याद्भगन्दरे ।
शोधनं रोपणं चैव सवर्णकरणं तथा ॥ २४ ॥
187-a
करवीरनिशादन्तीलाङ्गलीलवणाग्निभिः ।
मातुलुङ्गार्कवत्साह्वैः पचेत्तैलं भगन्दरे ॥ २५ ॥
निशार्कक्षीरसिन्ध्वग्निपुराश्वहनवत्सकः ।
सिद्धमभ्यञ्जने तैलं भगन्दरविनाशनम् ॥ २६ ॥
व्यामामं मैथुनं युद्धं पृष्ठयानं गुरूणि च ।
संवत्सरं परिहरेदुपरूढव्रणो नरः ॥ २७ ॥