gold:: bīja for garbhadruti

athavā tālakasatvaṃ śilayā vā tacca hemni nirvyūḍham /
śataguṇamatha mūṣāyāṃ jarati rasendro dravati garbhe ca // GRht_5.18 //

pūrvārthe vidhyantaramāha athavetyādi // GRhtCM_5.18:1 //

tāpakasatvaṃ haritāpasāraṃ śataguṇaṃ śataguṇitaṃ hemni kanake nirvyūḍhaṃ andhamūṣāyāṃ vā prakāśamūṣāyāṃ vahniyogena iti śeṣaḥ tāpakasatvasya hemni nirvāhaḥ kārya iti vyaktiḥ tacca tat sattvaṃ kevapaṃ vā śipayā manaḥśipayā sārdhaṃ nirvyūḍhaṃ kāryaṃ taddhema garbhe rasodare dravati atha rasendro rasarājaḥ drutaṃ jarati vidhāneneti // GRhtCM_5.18:2 //