jāraṇa of lead

kṛtvātra dīrghamūṣāṃ sudṛḍhāṃ dhmātaṃ tu bhasmagartāyām /
kṣiptvā śilālacūrṇaṃ paścātsūtaṃ tataḥ śilācūrṇaṃ // GRht_5.39 //
saṃsthāpya bhasmanāto dhmātaṃ syātsvāṃgaśītalaṃ yāvat /
ākṛṣya tatra sūtaṃ jñātvā nāgaṃ subhakṣitaṃ sakalam // GRht_5.40 //

nirnāgakaraṇe vidhānamāha kṛtvetyādi // GRhtCM_5.39-40:1 //

tu punaḥ dīrghāṃ gostanākārāṃ sudṛḍhāṃ nirvraṇavajropamāṃ mūṣāṃ kṛtvā tāṃ mūṣāṃ prati śipāpacūrṇaṃ kṣiptvā śipā manohvā āpaṃ haritāpaṃ etayoścūrṇaṃ paścātsūtaṃ pūrvoktaṃ pāradaṃ kṣiptvā tato+anantaraṃ śipācūrṇaṃ kṣiptvā tāmeva rasasaṃyuktāṃ mūṣāṃ bhasmagartāyāṃ bhasmanā yuktā yā gartā tasyāṃ dhmātaṃ kuryāt punastāvadbhasmanā ācchādya yāvatsvāṅgaśītapaṃ svayameva śītapaṃ syāt // GRhtCM_5.39-40:2 //

tatra tasyāṃ mūṣāyāṃ sakapaṃ samastaṃ nāgaṃ subhakṣitaṃ jīrṇatāṃ gataṃ jñātvā sūtaṃ ākṛṣya uddhārya nirnāgakaraṇavidhānam etat // GRhtCM_5.39-40:3 //